SearchBrowseAboutContactDonate
Page Preview
Page 1769
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास १७५८ निर्यापकस्तधनमुत्तर ते बि य महाणुभावा धण्णा जेहिं च तस्स खक्यरत ॥ सवादरसत्तीए उवविहिदाराधणा सयला ॥ २००४।। धन्या महानुभावास्ते भाक्तितः क्षपकस्य यैः ।। दौकिताराधना पूर्णा कुर्वद्भिः परमादरम् ॥ २०७७ ।। विजयोदया-ते वि य महाणुभावा तेपि च महाभागा धाया पैस्तथा तस्य क्षपकस्य सादरेण शक्त्या च सकलाराधना उपविहिता॥ आराधकसहायानभिष्टौति- । मूलारा-ते कि य झपकस्य महानुभावत्वयन्यत्वयोःकतमो विस्मय; कर्तव्य इत्यपि चेत्यनेन निरूप्यते । उवविहिदा संपादिवा ।। | अर्थ--वे निर्यापक भी धन्य है. महापुण्यवान हैं. जिन्होंने बडे आदरसे और पूर्ण प्रयत्नसे क्षापकको सर्व आराधनाकी पूर्ण प्राप्ति होनमें अच्छी सहायता दी है. निर्यापकानां फलमाचष्टे जो उपविधेदि सब्वादरेण आराधणं खु अण्णरस । संपज्जदि णिबिग्घा सयला आराधणा तस्स ।। २००५ ॥ परस्य दीकिता येन धन्यस्याराधनाशिनः ॥ निर्विता तस्य सा पूर्ण सुख संपद्यते मृती ।। २८७८ ।। विजयोदया-उयविधदि यो दोकयति सर्यादरेण अन्यस्याराधनी तस्य आराधना सकला निर्विघ्न। संपद्यते ॥ आराधकशुश्रूषाफलमादर्शयन्नुक्तमय समथैयतेमुछारा-उबविधेदि दौकति ॥ . . . निर्यापकाको क्या फल मिलता है ? इस प्रश्नका उत्तर Entrananime
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy