________________
मूलाराधना
आश्वास
१७५८
निर्यापकस्तधनमुत्तर
ते बि य महाणुभावा धण्णा जेहिं च तस्स खक्यरत ॥ सवादरसत्तीए उवविहिदाराधणा सयला ॥ २००४।। धन्या महानुभावास्ते भाक्तितः क्षपकस्य यैः ।।
दौकिताराधना पूर्णा कुर्वद्भिः परमादरम् ॥ २०७७ ।। विजयोदया-ते वि य महाणुभावा तेपि च महाभागा धाया पैस्तथा तस्य क्षपकस्य सादरेण शक्त्या च सकलाराधना उपविहिता॥
आराधकसहायानभिष्टौति- ।
मूलारा-ते कि य झपकस्य महानुभावत्वयन्यत्वयोःकतमो विस्मय; कर्तव्य इत्यपि चेत्यनेन निरूप्यते । उवविहिदा संपादिवा ।। | अर्थ--वे निर्यापक भी धन्य है. महापुण्यवान हैं. जिन्होंने बडे आदरसे और पूर्ण प्रयत्नसे क्षापकको सर्व आराधनाकी पूर्ण प्राप्ति होनमें अच्छी सहायता दी है. निर्यापकानां फलमाचष्टे
जो उपविधेदि सब्वादरेण आराधणं खु अण्णरस । संपज्जदि णिबिग्घा सयला आराधणा तस्स ।। २००५ ॥ परस्य दीकिता येन धन्यस्याराधनाशिनः ॥
निर्विता तस्य सा पूर्ण सुख संपद्यते मृती ।। २८७८ ।। विजयोदया-उयविधदि यो दोकयति सर्यादरेण अन्यस्याराधनी तस्य आराधना सकला निर्विघ्न। संपद्यते ॥
आराधकशुश्रूषाफलमादर्शयन्नुक्तमय समथैयतेमुछारा-उबविधेदि दौकति ॥ .
. . निर्यापकाको क्या फल मिलता है ? इस प्रश्नका उत्तर
Entrananime