SearchBrowseAboutContactDonate
Page Preview
Page 1763
Loading...
Download File
Download File
Page Text
________________ - - मलागवना आश्वास १७५२ यदुपातं तु वस्त्रादि नयनासरे व्यसोः ।। तस्वामिभ्यस्तदर्य स्यात् कृत्वा सम्यकप्रबोधनम् ।। अर्थ--- मृतकको निपीधिकाके पास ले जानेके समय जो कुछ बखुकाष्ठादिक उपकरण गृहस्थोंसे याचना करके लाया गया था उसमें जो कुछ लौटकर देने योग्य होगा वह गृहस्थोंको समझाकर देना चाहिये. आराधणपत्तीय काउसगं करेदि तो संघो । अधिउत्ताए इच्छागारं खवयस्स सधीए || १९९४ ।। संपचतां नौनि बिमांतरकाःरानि रोम कार्यः ।। - वपुर्विसर्गः क्षपकाधिवासे पृच्छा च तस्मिन्नधिदेवतानाम् ।। २०६६ ॥ विमयोदया---गाराधणपतीय आराधनामाकमित्येवं यथा स्यादिति संघः कायोत्सर्ग करोति, क्षपकस्य बसती अधियुक्तदेवता प्रति माछाकारः कार्य: युग्माकमिछया संघोऽपासितुमिस्मृतीति । आराधकवसत्यां संघस्य तदनंतरकृत्यमनुशास्ति मूलारा--आराधणपतीय आराधनार्थ । अस्माकमप्येवमाराधना भवविति । अधिउत्ताए तदधिष्ठितदेवतानां । इलाकार युष्माफमिकछया संघोऽत्रासितुमिच्छत्तीयधिकृतदेवता अनुमति कारयितुं उपरोधं च संघ: करोतीति सम्बन्धः । अर्थ-चार आराधनाओंकी प्राप्ति हमको हो। एसी इच्छासे संघको एक कायोत्सर्ग करना चाहिये. क्षपकके वसतिकाकी जो आधिष्टानदेवता होगी उसके प्रति यहां संघ धैठना चाहते हैं ऐसा इच्छाकार करना चाहिये. STOR मगणत्थे कालगद खमणमसम्झाइयं च तदिवसं ॥ मज्झाइ पाणये गणिज्जं खमणकरणपि ।। १९९५ ।। उपवासमनध्यायं कुर्वन्तु स्वगणस्थिताः॥ अनध्यायं मृतेऽन्यस्मिन्नुपवासो विकल्प्यते ।। २०६॥ विजयोदया-सगणरथे कालगरे आत्मीयगणस्थे यती कालं. गते उपचासः कार्यः स्वाध्यायश्च न कर्तव्यस्तसिन् दिने । परमयास्थ कालं गते पठति उपचासकरणमपि भायं । अन्ये तु पठति, ण जमाइ परगणरथेन स्वाध्यायः कर्तव्यः परगणस्थे मृते उपवासकरणीयं भाज्यमिति सेशं व्याख्या।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy