SearchBrowseAboutContactDonate
Page Preview
Page 1762
Loading...
Download File
Download File
Page Text
________________ भलाराधना आश्थामा असदि तणे चुणेहिं च केसरच्छारिट्रियादिचुण्णेहिं । काव्वोथ ककारो उचार हिडा यकारो से ।। १५९२ ॥ विजयोदया-असदि तणे प्रतिबिकरणार्थमसति तग चूर्णः पुष्पकेसरैर्वा भस्मना इश्काचूर्ण उपरि ककार लिखित्वा तस्यास्थात् यकारं कुर्यात् काय इति लिखेदित्यर्थः ॥ प्रतिथियार्थ मृगालाभे प्रकारांतरेण शांतिकर्मापदिशति --- मूलारा-केसर पुष्पकेखरः । छार भस्मना । इट्टियादिषुण्ण दि. इष्टकारापागादिचूर्गः । संघशान्त्यर्थिना । अत्थ अन्न क्षपके म्धापयिष्यम्म गर्न वाम -- लिजिसा तदुपरि पकं स्थापयेत् इत्यर्थः । से तस्योपरि लिखितस्य ककारस्याधस्तकारो लिखितम्य इत्यर्थः । एतेन तेति व्यंजनाय लेख्यमाम्नातम् । अईत्पूजादिना चात्र शान्तिरिते । तदुक्तम्-- महन्मध्यम नक्षत्रमृते शांतिर्विधीयते । यक्षातो गणरक्षार्थ जिनार्याकरणादिभिः ।। अर्थ-मतिबिंब करनेके लिए यदि तृण नहीं होगा तो तंडलचूर्ण, पुष्पके केसर, भस्म, अथवा ईटोंका चूर्ण इसमेसे जो कुछ प्राप्त होगा उससे ऊपर ककार और उसके नीचे यकार लिखना चाहिय. अर्थात 'काय' ऐसा शब्द लिखना चाहिये. संघ शांतिके लिये ऐसा कार्य करना चाहिये क्षिपकको स्थापन करने के पूर्व में प्रासुक धान्य चूणादिकसे के लिखकर उसके ऊपर क्षपकको स्थापन करना चाहिये. क कारके नीचे यकार भी लिखना चाहिये. अईन्तकी पूजा वगैरइसे भी शाति करते हैं ऐसा मूलाराधनामें उल्लेख है) उचगाहदं उवकरणं हवेज ज तत्थ पाडिहरियं तु ॥ पडिबोधित्ता सम्म अप्पेदव्वं तयं तेसि ॥ १९९३ ।। विजयोत्रया-उवगहिदं उचकर मृतकशयने यगृहीतमुपकरण वस्त्रकाष्टादिकं गृहस्थयांचा कृत्या तत्रोपकरण यत्मतिनितनीयं बसादिकं तत्पाडिहारिकमित्युच्यते । तदर्पयितव्यं तेषां गृहस्थानां सम्पपप्रतियोध्यम् ॥ मृतकनयने यद्गृहस्थेभ्यो याचिधानीतमुपकरण दत्प्रत्यर्पणयिधिमाह मूलारा-तत्थ तस्मिन् बखकाष्टादौ पडिहरियं प्रातिहारिक व्याघोय समर्पणा योग्यं इत्यर्थः । सम्म यथा दिचि. कित्सा तत्स्वामिन न भवति तथा तान्प्रतियोभ्य । ते सि येभ्यः प्राानीतं तेषां । कंच १७५१
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy