SearchBrowseAboutContactDonate
Page Preview
Page 1761
Loading...
Download File
Download File
Page Text
________________ भूलाराधना अर्थ-गणके रक्षण हेनुसे मध्यमनक्षत्र में तृणका एक प्रतिचि कर रखना चाहिये तथा उत्तम नक्षत्रपर दोन तृणके अविविध करके अर्पण करना चाहिये. आश्वास । । प्रतिबिदानमाच तठाणसावणं चिय तिक्खुत्तो ठविय मडयपासम्मि ॥ विदियवियप्पिय भिक्खू कुज्जा नद विदिरातविया ॥ १९९१ विजयोदया-तट्ठाणसाधां मृतपाय तस्मतिबिंध स्थाप्य त्रिकमुघोषयेत्, तस्मिन्स्थाने द्वितीयोर्पित इति एकार्पणेऽयं फमः । द्वयोः प्रतिस्बियोरपणे द्वितीयत्तीयो दसापिति त्रिः थावयेत् ॥ प्रतिबिंबदानविधानमाह-तवाणसावयं तत्स्थानश्रावकं कुर्यात् । मृतकपा सत्प्रसिविध संस्थाप्य तस्य स्थानेऽयं द्वितीयो मयार्पितः । स चिरं तिष्ठतु तपो वा करोत्विति त्रिरुपियदित्यर्थः एष एकापणे क्रमः | उवरिषदो समर्पितः । मृतकपाधै एकं तत्प्रतिनिय स्थापयित्वा तस्यैक्रस्थ स्थाने भया द्वितीयोऽयमर्पितः स वितिष्ठतु नो वा करोत्विति ब्रोन्यारानुदीरयेदित्यर्थः । विदियतदियाणं द्वितीयतृतीययोस्त धानश्रावणं तथा कुर्यान ।। मृतकपा द्वे उत्पनिायवे म्थापगिया सयोईयो:स्थाने द्वाविमौ मथार्पितौ तौ वा तितो तो वा कुरता इति त्रिकरुचारयेत इत्यर्थः । उन...... संस्थाप्य मृतकपा त्रिस्तस्थाने ममायमामुक्तः ।। इत्पत्थत द्वितीयो विधिसमन्यत्र च ज्ञेयः ।। प्रति विचा) तृष्णालाभे प्रकारांतरेण शांतिकर्मोपदिशति--- उक्त प संस्थाप्य मृतकपा. विस्तस्थाने मयायभागुक्तः ।। इत्यर्यते द्वितीयो विधिरयमन्यत्र व ज्ञेयः । अर्थ-मृतकके पास प्रतिबिंब स्थापन कर उसे मुनीके स्थान में मैंने यह यह दूसरा अर्पण किया है यह चिरकाल यहां रहे अथवा तप करे ऐसा जोरसे तीन चार उच्चारण करना चाहिये. एकका अर्पण करनेमें यह क्रम कहा है. मृतकके पास दोन तृणप्रतिबिंग स्थापन करके दोनोंके स्थानमें मैंने ये दो अर्पण किये हैं ये यहां चिरकाल रहे अथवा तप करे ऐसा जोरसे तीनवार बोलना चाहिये. १७५०
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy