________________
मूलाराधना
आश्वासः
उपकरणस्थापनायां नत्र गुणमाच
जो वि विराधिय देसणमंते कालं करितु होज सुरो ॥
सो वि विबुज्झदि ठळूण सदेई सोबाधं सनी ९५.७ ॥ विजयोदया-जो वि विराधिय योऽपि वर्शनं विनाश्यांते कालगतस्सुरो भवेत् सोपि जानाति सोपकरणं स्वदेई दृष्ट्वा प्रागई संयत इति ।
तत्र किमर्थ पिंछ स्थाप्यते इत्याह----
मूलारा-विबुज्झदि प्रागई संयतोऽभूवं सम्यक्त्वविराधनानुगतमरणावीशी गति प्राप्त इति योधि लभते । सज्जो सपिंछप्राक्कनवदेहवर्शनानंतरमेव ॥
'पिंछीकी स्थापना करनेका उद्देश बताते हैं
अर्थ-जिसने सम्यग्दर्शनकी विराधनासे मरण कर देवपर्याय पाया है. वह भी पिंछीके साथ अपना देह देखकर मैं पूर्वभवमें मुनि था ऐसा जान सकेगा.
णचा भाए रिक्खे जदि कालगदो सिर्व तु सम्वेसि ॥ एको दु समे खेत्ते दिवट्ठखेत्ते मरंति दुवे ॥ १९८८ ॥ सदभिसभरणा अद्दा सादा असलेस्स जिट्ट अवरवरा ॥ रोहिणिविसाहपुणवसु त्तिउत्तरा मज्झिमा सेसा ॥ १९८९ ।। शांतिर्भवति सर्चेरामृक्षल्प क्षपके मृते ।।
मध्यम मृत्युरेकस्य जायते महति द्वयोः ।। २०६४।। विजयोत्या-त्ता भागे रिफ्ले अल्पनक्षत्रे यदि क्षपकः कालं मतः सर्वेभ्यः शिर्ष भवति, मध्यमत्ताने यदि मृतः अन्यलेको मृतिमुपैति, महानक्षत्रे यदि मृतो द्वयोर्भपति मरणं ॥
जघन्यमध्यमोत्कृष्टनक्षत्रेषु क्षपकमरणे फलानि कथयति
मूलारा-साभागे रिकने जपन्ये पंचदशमुहूर्तिके शतभिपरभरण्यास्त्रात्याशेषाज्येष्ठानां पाणां मध्ये एकस्मिन्ननत्र तदशे वा अपके मृते सर्वेषां क्षेमं स्यात् ।। ससे खेत्ते मध्यमे त्रिंशन्मुहृतिके अश्विनी कृस्तिकामृगशिरःपुष्यमघा