SearchBrowseAboutContactDonate
Page Preview
Page 1759
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः उपकरणस्थापनायां नत्र गुणमाच जो वि विराधिय देसणमंते कालं करितु होज सुरो ॥ सो वि विबुज्झदि ठळूण सदेई सोबाधं सनी ९५.७ ॥ विजयोदया-जो वि विराधिय योऽपि वर्शनं विनाश्यांते कालगतस्सुरो भवेत् सोपि जानाति सोपकरणं स्वदेई दृष्ट्वा प्रागई संयत इति । तत्र किमर्थ पिंछ स्थाप्यते इत्याह---- मूलारा-विबुज्झदि प्रागई संयतोऽभूवं सम्यक्त्वविराधनानुगतमरणावीशी गति प्राप्त इति योधि लभते । सज्जो सपिंछप्राक्कनवदेहवर्शनानंतरमेव ॥ 'पिंछीकी स्थापना करनेका उद्देश बताते हैं अर्थ-जिसने सम्यग्दर्शनकी विराधनासे मरण कर देवपर्याय पाया है. वह भी पिंछीके साथ अपना देह देखकर मैं पूर्वभवमें मुनि था ऐसा जान सकेगा. णचा भाए रिक्खे जदि कालगदो सिर्व तु सम्वेसि ॥ एको दु समे खेत्ते दिवट्ठखेत्ते मरंति दुवे ॥ १९८८ ॥ सदभिसभरणा अद्दा सादा असलेस्स जिट्ट अवरवरा ॥ रोहिणिविसाहपुणवसु त्तिउत्तरा मज्झिमा सेसा ॥ १९८९ ।। शांतिर्भवति सर्चेरामृक्षल्प क्षपके मृते ।। मध्यम मृत्युरेकस्य जायते महति द्वयोः ।। २०६४।। विजयोत्या-त्ता भागे रिफ्ले अल्पनक्षत्रे यदि क्षपकः कालं मतः सर्वेभ्यः शिर्ष भवति, मध्यमत्ताने यदि मृतः अन्यलेको मृतिमुपैति, महानक्षत्रे यदि मृतो द्वयोर्भपति मरणं ॥ जघन्यमध्यमोत्कृष्टनक्षत्रेषु क्षपकमरणे फलानि कथयति मूलारा-साभागे रिकने जपन्ये पंचदशमुहूर्तिके शतभिपरभरण्यास्त्रात्याशेषाज्येष्ठानां पाणां मध्ये एकस्मिन्ननत्र तदशे वा अपके मृते सर्वेषां क्षेमं स्यात् ।। ससे खेत्ते मध्यमे त्रिंशन्मुहृतिके अश्विनी कृस्तिकामृगशिरःपुष्यमघा
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy