________________
वायना
१७४६
स चूर्णः केशरैर्वापि कुशाभावे विधीयते ।।
समानः सर्वतोऽच्छिन मता विधिना सकृत ॥ २०६१ ।।
विजयोदया - अभ्यण होज्ज तपाई यत्र न लभ्यते कुशतृणानि तत्र चूर्णैषी केसरेवी संस्तरः कार्यः सर्व समोऽव्युच्छिनः ॥
कुशालामे संस्तस्तिमाह-
मूळारा--तलाई कुशाः । चुण्णेहिं प्रासुकतंदुलमसूरादिविष्टैः । फेसरेहिं प्रापद्मादिकिंजल्कैः । लेहा रेखा । सम्वत्थ मस्तकांताप्रभृति पादांतं यावत् । समा धान्युत्कर्षरहिता ||
अर्थ-यदि दर्भ तृण नहीं मिला तो प्रामुक तंडुल, मसूर की दाल इत्यादिकोंके चूर्णसे, कमलकेशर इसे मस्तक से लेकर पांवतक समान नहीं तुटी हुई रेखाए लिखनी चाहिये.
असमध्ये दोषमाहे
जदि विसमो संथारो उवरिं मज्झे व होज्ज हेडा वा ॥
मरणं व मिलाणं वा गणिवसभजदीण णायव्वं ॥। १९८५ ।। आदौ मध्येवसाने व विषमो यदि जायते ॥
आचार्य वृषभः साधुमृत्युं रोगमधाश्नुते ॥ २०६२ ॥
विजयोदय-जदि विसमो संथारो यदि विषमः संस्तर उपरिष्टात् मध्ये अधस्ताद्वा । उपरिषैषध्ये गणिनो मरणं व्याधिषां मध्ये विषमवेत् वृषभस्य मरणं व्याधिर्षा, अधस्ताद्विषये यतीनां मरणं व्याधिर्वा ॥
संस्तर पावैषम्ये दोषमाख्याति ---
मूलारा -- गिलाणं व्याधि । गणिवसभजदीणं याचाच लाचार्य सामान्यमुनीनां । तत्र शिरोदेशे संस्तरवैपम्ये नां मरणं व्याधिर्वा स्थान देशेनपम्ये एलाचार्यस्य भरणं व्याधिर्वा स्यात् । पादांते तद्वैपम्ये तरसाधूनां मरणं व्याधिच स्यात् इति टीकाकारों व्याचक्रतुः । उच-
आदी मध्येऽवसाने च वि यदि जायते ॥ आचार्यो भः साघुर्मृत्युं रोगमथाश्नुते ||
आश्वासः
७
१.७५६