SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ BHATE मूलाराधना आश्वास: भाविसिवः । व्यतिरिका सियोन समबति । सिदत्वं न कर्मकारणम् इति सकलकर्मापायहेतुका सिद्धता । पुगलक्ष्यस्य तदुपकारिणोऽसंभपात्रोकर्मलियामामः: सिहासानुसारिसिमानारिण्ट हागमभावगितः । निरस्तभाष ट्यकर्ममलकला परिमाप्तसकलक्षायिकभाषः मोभागमभाषसिबः सह गृहीतो न इतरे सकलात्मस्वरुपप्राप्यभावात् । चेदिय चैत्यं प्रतिषिः इति यावत् कस्य । प्रत्यासत्तेः श्रुतयोरेबाईत्सिद्धयोः प्रतिषियग्रहणं । अथवा मध्य प्रक्षेपः पूर्वोत्तरगोचरस्थापनापरिप्रहार्थस्तेम साध्या विस्थापमापि गृह्यते।। श्रुतमानावरणक्षयोपशमाज्जातं वस्तुयाथात्म्यप्राहि श्रद्धानानुगतं श्रुतं अंगपूर्वप्रकीर्णकभेदमित्रं, तीर्थकर श्रुतवल्यादिभिगारचितो वचनंसदर्भो वा, लिप्यक्षरश्रुतं वा। धभशब्देन चारित्रं समीचीनमुन्यते । शानदर्शनाभ्यामनुगनं सामापिकादि पंचयिकरूपम् । दुर्गतिपस्थित जीवधारणान.शुमे स्थान या दधाति इति धर्मशब्देनोच्यते । अगा 'नंती महय अज्जय लाधव व संजमा आनणदा ।। तह होदि बम्मचेरं स नागो य दस धम्मा।। इति सूत्रांतरनिर्दिधर्मपरिग्रहः । शोधनिमित्तसान्निध्य ऽपि कालुष्याभारः क्षमा स्नेहकार्याद्यनपेक्षः । जात्याद्यभिमानाभायो मानदोपानपेक्षश्च दृष्टकार्यानपानयो मार्दवम् । आरुपान्तद्वयसूत्रवद्वक्रताभावः आर्जवमित्युन्यते । द्रव्येपु ममेदं भावमूलो व्यसनोपनिपातः सकल इति ततः परित्यागो लाघ । अशनादिपरित्यागात्मिका किया अनपेक्षित हरफला हादशविधा तपः। द्रियविषयरागद्वेपाभ्यां निवृत्तिरिद्रियसंयमः । षड्जीवनिकायबाधाऽकरणादपरः प्राणि संयमः । अकिंचनता सकल ग्रंथत्यागः । ब्रह्मचर्य नयविधमहापालनं । सतां साधूनां हितभाषण सत्यम् । संयतमायोग्याहारादिशा त्यागः । एते दाधर्माः ।। साधयन्ति रमप्रयमिति साधवस्तेषां वर्गः समूहः । तस्मिन्वस्तुयाथात्म्यग्राहिशाने परिणतिर्शनाचारः । तत्त्वथजानपरिणामो वर्शनाचारः । पापकियानिवृत्तिपरिणतिश्चारित्राचारः । अनशनादिक्रियासु वृत्तिस्तप आचारः । स्वशक्त्यनिगृहनरूपा वृत्तिर्मानादौ वीर्याचार: पतेषु पंचस्थाचारेषु ये वर्तन्ते परांश्च वर्तयति ते आचार्याः । रत्नत्रयेषु उचता जिमागमार्थ सम्पगुपदिशति येते.उपाध्यायाः । उपेस्य विनयेन ही कित्या अधीयते श्रुतमस्मादित्युपाध्यायः । पवयणे प्रवचने । ननु भुतशम्दः प्रधचनयाची तसः पुमरुक्तता रत्नवयं प्रयचनशनोच्यते । तथा चोक्तम्'माणसणचरितमेग पक्षयणमिति' अथवा तज्ञानं श्रुतमिस्युक्तं पूर्वमिह तु प्रोच्यते जीवावयः पदार्था इति शव्यथुतमुच्यते । दसणे सम्यग्दर्शने च ।। ४६ - दर्शन विशुद्धिविवृद्ध्यर्थं तद्विनयं गायायेनाह मूलारा-वेदियप्रतिषिथानि मध्ये पाठादईदादीनां पंचानामपि । सुदे भाव श्रुते ज्ञानात्मके । धम्मे चारित्रे, उत्तमक्षमादौ या । पषयणे रत्नत्रयेऽयवा द्रव्य ते शब्दात्मके लिप्यक्षरे वा॥ १५४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy