SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ मलाराधना आयाम: अथवा असंयमके दोष और संयमके गुणोंका बार बार स्मरण कर चारित्र में खतःको स्थिर करना चाहिये. यह सब स्थितिकरण गुणका विवेचन कुमा वात्सल्य-धार्मिक लोगोंपर और माता, पिना, धाता इनके ऊपर प्रेम रखना यह धात्मत्य गुण है. अथवा रत्नत्रयमें आदर करना यह भी बालल्प है. प्रभावना-रत्नत्रयका और उसके धारक श्रावक और मुनिगणका महत्व बतलाना यह प्रभावना गुण है. ऐसे गुणांसे सम्यक्त्व वृद्धिंगत होता है. दर्शनविनयप्रतिपादनार्थ गाथाद्वयमुत्तरम्-- अरहंतसिद्धचेइय सुदे य धम्मे य साधुवग्गे य ।। आयरिय उवज्झाए सुपवयणे दसणे चावि ॥ ४६ ॥ जिनेशसिद्धचैत्येषु धर्मदर्शनसाधुषु ॥ आचार्येऽध्यापक संघे श्रुते श्रुततपोधिके॥४९॥ विजयोक्या-मरहंत इत्याविकम् । अरिहनमायजोहननाद्रहस्याभावादतिशयपूजाइत्वाच्चाधिगताचपदेशा नोभागमभाषाहन्त गृहीताः । न नामाईन् , निमित्ताभायेऽपि पुषधाकराषियुक्ताईयपवेशः । अईसा प्रति विषानि सोऽयमित्यभिसंधादहवद्यपदेशभाजि पूजातिशयाईस्वेपि अरिबनना विगुणासंभषाभेद्य गृह्यन्ते । भागमव्याईन्नईत्स्वरूपव्यावर्णनपरमाभृतहोऽनुपयुक्तस्तदर्थेऽन्यत्र व्यापूतःहायकशरीराईनाम सत्याभृतमस्य त्रिकालगोचरं शरीरं। यस्मिनात्मनि श्ररिहननादयो भविष्यति गुणाः स भाव्याईन् । तीर्थकरनामकर्मतव्यतिरिक्तद्रव्याईन् । अहवयापर्णन परप्राभृतप्रत्ययोऽईविर्भासो बोध आगमभावाईन् । एतेषु अरिहननाविगुणानामभावात् नेहाईच्छब्देन ग्रहणम् । एवं नामसिनः थलब्धसकलात्मस्वरूप सिद्धशब्दः । यस्थ वा निमित्तनिरपेक्षा सिद्धसंशा । स्थापनासिद्धा इति तत्प्रतिधिचानि उच्यन्ते । ननु सशरीरस्यात्मनः प्रतिबिंब युज्यते, अशरीराणां तु शुद्धात्मना सिद्धानां कथं प्रतिबिंब संभवः ? पूर्वभावमशापननयापेक्षया शरीरमनुगतो य आत्मा सयोगकेवलीतरो बा न शरीरानिक्तुं शक्यते । विभागे हि शरीरासंसारिता न स्यात् । अशारीरः संसारी चति विरुद्धमेततत् । ततः शरीरसंस्थानवश्चिवारमापि संस्थानवानेय संस्थानवतोऽव्यतिरिक्तत्वाच्छरीरस्थात्मवत् । स पर चाय प्रतिपन्नसम्यक्त्वायएगुपा इति स्थापनासंभवः। आगम व्यसिद्धः सिद्धमाभृताः सिद्धशदनोच्यते अनुपयुक्तः । सिमास्तमस्थ शरीरं झापकशरीरं । भविष्यत्सिद्धत्वपयायो AtApAtasterber SARASWAR २१
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy