SearchBrowseAboutContactDonate
Page Preview
Page 1733
Loading...
Download File
Download File
Page Text
________________ मूलाराधना भावासा १७२२ लावलोकने, स्वाध्यायविसर्गे, गोचरे, च अनुद्यता, आवश्यकेष्वलसः, अनातिरिको या जनाधिकं करोति च यथोक्तमावश्यकं चाकायाभ्यां करोति नभाचत एवंभूतश्चारित्रेऽवसीदतीत्यवसन्नः। पंथानं पश्यबपि तत्समीपे म्येन कश्चिद्गच्छति, यथासी मार्गपावस्था, एवं निमनिममा जारभितीजे, किंतु राय पगाणा तिष्ठति नेकांतेनासंयतः, न च निरविचार संग्रमासोऽभिधीयते पावस्थ इति । शय्याधरपिण्डमभिहितं नित्यं च पिई भुक्त,पूचीपरकालयोतिसंस्तव करोति, उत्पादनषणादोषदुष्ट या अन, नित्यमेकस्यां घसती वसति, पकस्मिन्नेव संस्तरे शेते, एकस्मिन्नेव क्ष वमसि । गृहिणां गृहाभ्यंतरे निषधां करोति, गृहस्थीपकरणयचरति, दुःप्रतिलेखगमतिलेस या ग्रहाति, सूचीकरिनखच्छदसंदंशनपट्टिकापुरकर्णशोधनाजिनपाठी, सीवनप्रक्षालनायधूननरंजनादिवहुपरिफर्मव्यापृतश्च या पार्श्वस्थः । क्षार घूर्ण सविीरलघणसर्पिरित्यादिकं अनागाहकरणेऽपि गृहीन्या स्थापयन् पार्थस्थः । रात्री यथेष्टं शेते, संस्तरं च यथाकाम चहुतरं करोति, उपकरणरशो। देवकुमाः-विचसेवा शेरो च यः पावस्थः । पदप्रक्षालनं म्रक्षणं था पत्कारण मैतरेण करोति, यश्व गणोपजीवी प्रिपंचकसेवापरश्व पार्श्वस्थः। अयमत्र संक्षेपः-अयोग्यं सुखशीलतया यो निषेवते कारणमंतरेण स सर्वथा पार्श्वस्थः । कुत्सितशील कुशीलः, यो अवसमादीनां कुशीलत्वं पामोति, नेयं लोकमकरकुत्सितशीलः कुशील इति विवेकोऽन ग्राह्यः । स च कुशीलोऽनेकप्रकारः, कश्चित्कौतुकशीलः औषधषिलेपनविद्याप्रयोगेणैव, सौमाम्यकरण रामदार कौतुफमादर्शयति यः कौतुककुशीलः । कश्चित् भूतिकर्मफुशीलः भूतिग्रहणमुपलक्षणं भूत्या, धूल्या, सिद्धार्थकः, पुणे, फलैरुदकादिभिर्वा मंमित रक्षा वशीकरण वा यः करोति स भूतिकुशीलः॥ उक्तं च भूदीव धूत्वीय या सिद्धस्थग पुष्फफालुदकादीदि। र पसिगरणं चा करेदि जो भूदिगकुसीलो कश्चित्तसेनिकाकुशीलः, अंगुष्टम से निका, अक्षरप्रसनी, प्रदीपप्रसेनी, शशिप्रसेनी, सूर्यप्रसनी स्वप्नपसनीत्येवमादिभिर्जने रंजयति यः सोऽभिधीयते प्रसेनिकाकुशील इति । कवियसेनिकाकुशीला विद्याभिमौषधप्रयोगों मसयंत चिकित्सा करोति सोऽमसेनिकाकुशीलः ॥ कश्चिशिमित्तकुशीला अगनिमित्तं ज्ञात्वा यो लोकरुयावेश करोति स निमिसपुशील: पात्मनो जाति कुलं वा प्रकाश्य यो भिक्षादिकमुत्पादयति स आजीवकुशीलः । केनचि दुपछुतः परं शरणं प्रविशति, अनाथशाला या प्रविश्य आत्मनश्चिकित्सां करोति सवा पाजीवकुशलः । विद्यायोगादिभिः परद्रव्यापहरणदभप्रदर्शनपरः फककुशीला, इंद्रजालादिभियों जनं विस्मापयति सोऽभिधीयते फुडनकुशील इति । वृक्षगुल्मादीनां पुष्पा, फलानां च संभवमुपवर्शयति, गर्भस्थापनादिकं च करोति यः स संमूर्छनाकुशीलः । सानो, कीटादीनां, वृक्षादीना, पुष्पफलादीनां, गर्भस्य परिशातनं अभिसारिकं च यः करोति शापं च प्रयच्छति स प्रपातनकुशीला उक्तं च । काओनिकभूदिकम्मे परिणा पसिणे पिणमित्तमामीचे, काकुहन समुन्छण परादणादीफुनीलो दु । उनि | आशिवपारगृहीताः कुशीला उच्यत-शत्रं हिरण्यं चतुष्पदं च परिप्रष्ट ये गृलंनि हरितकदफलमोजिनः इतकारितानुमतपिपोषधिवसतिसेवापराः, रत्रीकथारतया, मैथुन सेवापरायणाः, विवेकानवादिश्रधिकरणोद्यताश्च कुशीला ! धृष्टः प्रमत्तधिकृतबेषश्च कुशीलः । संसको निरूप्यते-प्रियचारिखे प्रियचारित्रः अप्रियचारित्रे दृष्ट अप्रियचारित्रा, नदपवनकरूपमाही संसक्तः, पंचेंद्रियेषु प्रसक्तः विविधगौरवप्रतिपद्धः, स्त्रीविषये संक्लेशसहितः, गृहस्थजनप्रियश्च - - - १७२२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy