SearchBrowseAboutContactDonate
Page Preview
Page 1732
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास ... जदि दा सुभाविदप्पा वि चरिमकालम्मि संकिलेसेण || . परिबडदि वेदणट्टो खवओ संथारमारूढो ॥ १९४८ ॥ चिराभ्यस्तचरित्रोऽपि कषायाक्षवशीकृतः ॥ सल्युगाले माग पदिश्यति संयतः ॥ २०२८॥ विजयोन्या-जदिदा सुमाचिनमा वि.यदि तायत्तुमाधितात्मापि संस्तरमारूढः वेदनातः आपकः संक्लेरोन दतुना सन्मार्गत्परिपत्तति ।। चिराभ्यस्तचारित्रोऽपि आपको यदि मरणक्षणे वेदनावशात्प्रातसक्लेश: सन्मार्गाच्यवते सदा नित्यावसमादीनां तत्पच्यवने किमाश्चर्य वाच्यमित्यभिधातुं प्रबंधमभिधत्त---- मूलारा-- सम् ॥ अर्थ-जिसने आत्माको आराधनाओंसे सुसंस्कृत किया था तो मी मरणसमयमें संक्लेशपरिणामोंकी उत्पति होने से वह संस्तरपर आरूढ हुआ श्रमण सन्मार्गसे भ्रष्ट होता है. किं पुण जे ओसण्णा णिच्चं जे वा वि णिच्चपासस्था । जे वा सदा कुसीला संसत्ता वा जहाछंदा ॥ १९४९ ।। अवसम्रो यशाचंदो यः पार्श्वस्थः कुशीलकः ॥ संसक्तश्च तदा किं न स भ्रश्यति कुमानसः॥ २०२९ ।। घिजयोदया- पुण किं पुनर्न परिपतंति ये नित्यमवसभा ये च नित्यं ावस्था ये वा सदा कुशीला: संसक्ता पा स्वछंदाः। तत्र अघसन्नाः निरूप्यते-- गन्छहि केइ पुरिसा पक्खी इव पंजरंतरणिरुहा ॥ सारणपंजरचकिदा ओसण्णामा पविहरति ॥ १९५० ।। विजयोदया-यथा कर्दमे क्षुण्णः मागाद्धीनोऽवसन इत्युच्यते स द्रव्यतोऽवसनः ।भावायसन्नः अशुद्धचरित्रः सीदति उपकरणे, वसतिसंस्तरप्रतिलेखमे, स्वाध्याये ,विहारभूमिशोधने, गोचारशुद्धौ, ईर्यासमित्यादिषु, स्वाध्यायका. BARASADARPARAN arai
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy