________________
मूलाराधना
आश्वास
कप्पोवगा सुराज अग्छरसहिया सुहं अणुहवंति ।। ततो अर्णतगुणिदं सुई दु लवसत्तमसुराण ॥ १९३५ ।। सुस्वं साप्सरसो देवाः कल्पगा निर्विशति यत् ॥
संतोऽनंत गुणं स्वस्थं लभंते लवसत्तमाः ॥२.१५ ॥ विजयोव्या कप्पोवगा सुरा जंकल्पोपन्नाः सुराः अप्सरोभिस्तहिता यत्सुखमनुमति ततोऽप्यनंतगुणितं सबससमकाला।
तत्सुनपरिमाणमाद्द--- मूलारा कप्पोवगा कल्पोपपन्नाः।
अर्थ-अप्सराओंके साथ सौधर्मादिक कल्पवासी देव जिस मुखका अनुभव लेते हैं उससे भी अनंत गुणित सुख अहामंद्र देवाको मिलता है,
जाणम्मि दंसणम्मि य आउत्ता संजमे जहक्खाद ।। वद्रुिदतवोवधाणा अवहियलेस्सा सदमेव ॥ १९३६ ॥ विशुद्धदर्शनज्ञानाः सयथाख्यातसंयमाः॥
शन्वामिललश्याका यद्धेमानतपोगुणाः ।। २०१६ ॥ विजयोदया-गाणम्मि सम्मि य ज्ञानदर्शनयोर्यथास्पाने च संयमे यायुक्ता वार्द्धतपोऽभिप्रहाः सततं विशुद्धलेश्याः क्षएकाः ॥
मूलारा-आउत्तो आसक्ताः । अवहिदलेस्सा संशुद्धलेश्याः ॥
अर्थ-सम्यग्ज्ञान, सम्यग्दर्शन और यथारख्यात चारित्र इनमें हमेशा तत्पर रहनेवाले तथा तपोंके नियम जिन्होंने बढाये हैं, जिनकी शुभलेश्यायें उत्तरोतर विशुद्ध होती है ऐसे धपक
पजहिय सम्म देहं सददं सञ्चगुणावद्विदगुणवा ॥ दोवदधरमठाणं लहंति आराधया खवया ॥ १९३७ ।।
१७१५