________________
मूलाराधना
आश्वासा
१७०२
மாமாமாமாமாதாவாகாதாதாபாபாபா
निबुद्धिानवान्मायी मैदो विषयलंपटः ॥ निर्विज्ञानोसो भीरुनिद्राला परवंचकः ॥ नानाविध धने धान्ये मषाविलिना सामोरीलया प्राणी लेश्यया संयुधो भवेत् ।। मशः शोकभीप्रस्तो रुष्यत्यपि प निदति । अस्यन्दूषयनित्यं परं परिभवत्यपि ॥ बात्मानं बहुशः स्तौति स्तूयमानश्च तुष्यति । मन्यमानः परं खम्बा न प्रत्येति कुतश्चिता ।। हानि नावैति वृद्धिम्वा यष्टि मृत्यु रणांगणे । माध्यमानस्तरां दरो जीवः कापोतलेश्यया ॥ सर्वत्र समहम्वेचि कुत्याक्रत्वं हिताहितम् । दयादानरतो विद्वांस्तेजोलेश्यावशोऽसुमान् ।। खागी झांतिपरयोक्तो भद्रात्मा सरलक्रियः । साधुपूजोशवो जीवोऽधिनितः पालेश्यया ।। सर्वत्रापि शमोपेतरत्यक्तमायानिवानकः । रागद्वेषव्यपेतात्मा स्यात्प्राणी शुक्ललेश्यया ॥ त्यक्तकृष्णादिलश्याकाः सिद्धि याता निरापदाः । अंतातीतसुखा जीवा निलेश्याः परिकीर्तिताः।। कृष्णायशुभभाषलेश्वात्रययागयोग्यतां दर्शयतिमूलारा--कायो कापोती विरागकरणो पैराग्यभावनाबान । जिनेंद्रियो था।
अर्थ--जैसे पुरुपके चाह्यमें अर्थात् शरीरमैं कृष्ण, नीलादिक रंग दीखते हैं वैसे पुरुष अभ्यंतरमें कृष्ण नीलादिक लेश्या रहती हैं.
अर्थ-- कृष्ण लेश्या : नील लेश्या और फापोत लेश्या ये तीन लेश्यायें अशुम हैं. क्षपक इनका त्याग कर वैराग्यवान होकर संसारसे अत्यंत भय युक्त होता है.
तेओ पम्मा सुक्का लेस्साओ तिष्णि विदुपसत्थाओ ।। पडिवजेइय कमसो संवेगमणुत्तरं पत्तो ॥ १९०९ ॥ तेजः पमा तथा शुक्ला तिम्रो लेश्याः प्रियकराः ॥
निसिमिध गृह्णाति निर्वाधसुखदायिनी ॥ १९७० ।। विजयोवपा--तेको एम्मा सुक्का तेजःपप्राकललेपया प्रतिपद्यते परिपाट्या |