________________
मूलाराधना
१७०१
जह बाहिरलेस्साओ किण्हादीओ इति पुरिसरस 11 अम्मंतरलेस्साओ तह किण्वादी य पुरिसस्स || १९०७ ॥ किण्हा पीला काओ लेस्साओ तिण्णि अप्पसत्थाओं ॥ इस विरायकरणी संगमन्तरं पसी । १९०८ ॥ बाह्याभ्यंतरभेदेन द्वेधा लेइया निवेदिता । शुभाशुभविभेदन पुनर्वेधा जिनश्वरैः ।। १९६८ ॥ कृष्णा नीला व कापोती तिस्रो लेश्या विगर्हिताः || धीरो वैराग्यarvaः स्वैरिणीरिव सुचते || १९६९ ।।
विजयोदया -जह बाहिरलेस्साभरे कृष्णनीलकापरेताश्चेति तिमः प्रशस्ताः मजहाति वैराग्यभावनावान् संसारभीस्तां परामुपागतः ॥
प्रसिद्ध बाह्यकृष्णा दिलेश्यामदर्शनेन तदितरास्ताः साधयति-
मूलारा किण्हादी मियात्यादिकृतास्ती ब्रतमादिसंस्कारा जीवस्य कृष्णाश्यः पभावलेश्या भवन्ति ॥ योगाविरति मिथ्यात्व कषायजनितास्तु यः । संस्कारः प्राणिनां भावलेश्यासौ कवितागमे ॥
तीनो लेश्या स कापोता नीला तीव्रतरच सः । कृष्णा तीव्रतमः पीता संस्कारो मंद इष्यते ॥
पद्मा मंदतरः शुक्ला से स्यान्मंदतममाः । श्रद्स्थानगतयो वृद्धया प्रत्येक पड़पीरिताः ॥
फलार्थिनां वृक्ष निर्मूलोच्छेदादिपु तीव्रतमादिकषायानुरंजिता वाकायमनः प्रवृत्तयो भाबलेश्या व्यवन्हियन्ते तत्र वाचि यथा---
निर्मूलकं घशाखोपशाखोच्छेदे वरोर्षयः । उच्चये पतितादाने भावलेश्या फळार्थिनाम् ॥ एवं कायेन मनसि वाऽभ्यूक्षम् 1 तत्कर्मणि यथा --
दुर्मदुष्टचित रागद्वेषादिभिर्युतः || कुम्मान वंचनालोमैस्तथानंतानुबंधिभिः ॥ हः सततवैरश्य निर्दयः कलहप्रियः । मधुमांससुरासक्तः कृष्णलेश्यो मतोऽसुमाम् ॥
आश्वास
५
१७०१