________________
।
मूलाराधना
आश्वास
मूलारा--तो हुंकारादिकरणात् । सुदरहस्सा ज्ञातशास्त्रान्तस्तत्वाः । कदसंकेदा वक्तुमशक्तोऽहं निजरत्नत्रयपरि जति युष्मान्हुंकाराद्यन्यतमेन ज्ञापयिष्यामीति कृतः प्रागेव.विहितः संकेतः समयः येषां ते कृतसंकेताः । उक्तं च- .
संकेतवतः परिचारकास्ते अष्टाविशेषेण बिसि साधोः ॥
आराधनोद्योगमषेतशास्त्रा धूमेन चित्रांशुभिष व्वलंतम् ॥ ध्यानं । सूत्रत: ३७ । अंकत: २०२. ।। .. ............. ....
अर्थ--जिनको शास्त्रका अंतस्तवं मालुम दुआ है. ऐसे परिचारक मुनि क्षपकके संकेतोसे चारो आराधनाओमें आपकका उपयोग है ऐसा जानते हैं, ध्यानका वर्णन समाप्त हुआ. लेश्यायां सबंधं करोति
इय समभावमुवगदो तह झायतो पसत्तझाणं च ॥ लेत्साहिं विसुज्झतो गुणसे ढिं सो समारुहदि ॥ १९०६ ॥ इत्थं समत्वमापन्नः शुभध्यानपरायणः ।।
आरोहति गुणश्रेणी शुद्धलेश्यो महामनाः ॥ १५६७ ॥ विजयोदया--स्य समभावमुक्गदो एवं समचित्ततां गतः प्रशस्तध्यान प्रवर्तयेत् , लेश्याभिर्विशुद्धगुणश्रेणीमारोहति ।।
अथ यधोक्तविधिमा साम्यमधिष्ठाय तथा प्रशस्तध्यानकतानमानसीभवता भपकेण समधिगम्या लेश्याविशुद्धि गाथानां सप्तदशकेन च्याचिख्यासुरादौ तत्फलसंबंधमभिपत्ते--
मूलारा-तु प्रशस्तध्यानमेव ध्येयं न मनागम्याचरौत्रे इत्यर्थः । लेस्साहिं विमुज्झतो तेजःपयशुक्ललेश्यासु कमेण परिणममाणः कषायाभावैविशुद्धपरिणामो भवन्नित्यर्थः ।। .....
अर्थ--इस प्रकार समतामावको धारण करनेवाला वह क्षपक मशस्त ध्यानमें प्रवृत्त होता है. लेश्या ओमें तेज, पन और शुक्ललेश्याओमें परिणत होकर गुणभ्रेणीपर आरोहण करता है अर्थात उत्तरोचर अधिक निर्भल परिणामका धारक होता जाता है...
MAMAnntireRASTAVAATAL