________________
गुलाराधना।
१५.०
तथा परं हन्तुमुद्यतः स्वयं सेनैव वा इत्यते प्राक्तनमित्रैर्येधुभिचांदीवरैः । परत्राशुभां गतिमुपति । दुःखाय्यसद्वेयं नाति । अली घुषसिद्वैव बंधुजनस्यापि विद्वेष्योऽविश्वास्यश्च भवति किं पुनरम्यस्य । जिव्हां चोत्पादयति पा बलिनः । परत्र च भूतां यास्यति इत्येवमाद्य संयमगत प्राप्य नीरोगनां दीर्घजीवन, सौरूप्यं, प्रियवचनात्रिकं गुणसुपदिश्य आसादिताचरणफलं चारित्रे स्थिरीकरणम् । असंयमत्रोषं संयमगुणं वा पुनः पुनः स्मृत्यात्मनः स्थिरीकरणं । धर्मस्थेषु मातरि पितरि भ्रातरि वानुरागो वात्सल्य, रत्नपादरी चात्मनः । प्रभावना माहात्म्यप्रकाशनं रत्न
अयस्य तद्वत वा ।
विचार निरासेन विशुद्धस्य सम्यग्दर्शनस्य वृद्धिकारिणो गुणानुपदिशतिः
नूला स्वयमककम्य मार्गत्य लाजनाश्रयवच्तनिरामः । टीकाकारास्तु गृहस्थस्य 'उप-वर्द्धन' मित्यर्थमकथयत् । तच परस्य स्पष्टायाम्यश्रवण मनःश्रीनिक रतच्य प्रकाशनपर धर्मोपदेशेन तश्वश्रद्धानस्कारीकरणं स्वस्य च शक्रनिर्जितसपर्यासोदर्यपूजाविशेषेण दुर्द्धरतपोयोगानुष्ठानेन जिनेंद्र पज्ञ श्रुतज्ञानातिशयभावना वा श्रद्धानवर्द्धनं ॥
ठिदिकरणं स्वस्य परस्य वा सम्यक्त्यायन्यतमात्मन्यवमानस्य पुनस्तत्रैष युक्तिवला दूरढमवस्थापनम् । तादिदेवात्मवाद्वा मिध्यात्वमभिपसंतमात्मानं स्वसंवित्या परं वा तदनुरूपाकचेष्टाभ्यां निश्चित्येवं ब्रूयात् । ' मा स्म भोः दुसह दुःखोर्मिनिकरव्यतिकीर्णसंसारार्णवपरिवर्तनक कार्यक्रम निर्माण सूत्रधारे सुदुर्निवारेऽस्मिन्मिथ्यात्व महावैरिण पुनर्व्यतिषजः । परिप्यजस्व सरभसममंत्रदह विपर्यवसानबिलासां सम्यग्गृष्टि प्रेयसीमिव । मा स्म विस्मरस्तास्ताश्चतुर्गतियातनस्यातुधानी एवं दूषणगुणगणाविष्करणेन श्रुतज्ञानभावनायां प्रमार्थतं चारित्राश्यन्तं स्वं परं वा पुनस्तत्रैष स्थिरीकुर्यात् ।
वच्छ — धर्मस्थेषु धेनोः स्ववत्स व स्नेहः, स्वस्य च रत्नश्रयेऽनुरागः ॥ पहावणा-रत्नत्रयस्य तद्वनां माहात्म्य प्रकाशनं || उबगूणकारया वृद्धिकरा: अत एव सेव्या इति प्रतिपत्तव्यम् ||
अब आचार्य सम्यग्दर्शनको वृद्धिंगत करनेवाले गुणोंका वर्णन करते हैं-
हिंदी अर्थ --उपगूहन, स्थितीकरण, वात्सल्य और प्रभावना ये चार गुण सम्यक्त्वको निर्मल करनेवाले और उसको बढानेवाले हैं.
आश्वासा
१
१५०