________________
पुलाराधना
१४९
मिथ्याज्ञानसेवा - मिथ्याज्ञानियोंके साथ सहवास रखना, उनमें प्रेम रखना, उनका अनुसरण करना. मिथ्याचारित्र – मिथ्याज्ञानिओंका आचरण देखकर वैसा स्वयं आचरण रखना, उसका अनुसरण करना. उनसे द्रव्य लाभ होगा इस अपेक्षासे उनका महवास करना ऐसे सम्यक्त्वके अतिचारोंका त्याग करना चाहिये.
गुणान्दर्शनविशुद्धिकारियों निरूपयति
उठिदिकरणं बच्पभावणा गुणा भणिदा ॥ सम्मत्तविसोधीए उवगृहणकारया चउरो ॥ ४५ ॥ उपबृंहः स्थितीकारो बत्सलत्वं प्रभावना |
याज्मोगुणाः प्रोक्ताः सम्यग्दर्शनवर्द्धकाः ॥ ४८ ॥
विजयोदया - उषगूहणमित्यनया । उपबृंहणं नाम वर्द्धनं । बृद्द वृद्धि बृद्धाविति वचनात् । धात्यर्थानुवादी चोपसर्गः उप इति । स्पध्रेनाग्राम्येण घोषमनः प्रीतिदायिना यस्तुयाथात्म्य प्रकाशनप्रवणेन धर्मोपदेशेन परस्य तत्त्वश्रद्धानयूर्द्धनं उपबृंहणं । सर्वजनविस्मयकारिणी शतमखप्रमुख गीर्वाणसमितिविरचितो पचितिसदृशी पूजां संपाथ दुर्धरतपो योगानुष्ठानेन वा आत्मनि श्रद्धास्थिरीकरणम् ।
कृपाप
जीवादीनि द्रष्याणि तत्सामान्यविशेषरूपाध्यासितानि उत्पादव्ययभीष्यात्मकानि प्रतिसमयमिति जिनैः सम्यगमाणि एवमेव नान्यथा श्रधे जिनानां मतं । न हि जिना वीतरागा विदितामिलवेद्यतया याथातथ्याः रिगताः विपरीतमुपदिशतीति भावनया स्थिरीकरण अस्थिरस्य रत्नत्रये स्थिरतापादनं । मिथ्यारषाभिमुखस्य सम्यग्ट ऐरस्थिरस्य मिथ्यात्वं मूलमेव तद्नुभवतः कर्मादानं, मिथ्यादर्शनाविरतिप्रमादकषायाद्वि बंधहेतवः । तद्बंधहेतुकं वानंतसंसारपरिभ्रमणं चतुरशीसियोनिशतसहस्रेषु । सदर्शनं तु विचित्रायातनासंकट भयमासियोर्नरकतियम्यतियर्तियो खालीभूतं । शतमत मनुष्यलोकयो र न्यून मान्यरूपभोगादिसंपत्संपादनचतुरं क्रमेण निर्वाणमपि प्रयच्छति । ततो दुःखजलवाहिनी मिथ्याष्ट्रिकुल्ल्यामुल्लंघय, प्रतिपद्यस्व जैनी दृष्टिमिति तत्र स्थिरताकरणम् । तथा सम्यग्ज्ञानभावना यच ममानिसं दृष्ट्वा एमसी वक्तव्यः । ज्ञानं हिताहित प्रकाशनपूड, तदंतरेण हितमजानतः कथं तत्र वृत्तिग्रहतपरिद्वाशे वा । हितादितमाभिपरिहारी विना न सुखाधिगमदुःखविश्लेषौ । तदर्थमेव चार्य प्राशो जनः क्लिश्यति । ततः पंचविधस्वाध्यायत्यागं मा कृथाः इति ज्ञाने स्थिरीकरणं । अथवा अनधिगतसूत्रार्थनिश्चयस्य तत्र निश्चयसंपादनं । असरुद्भावनात्मनः स्थिरीकरणं चारित्रात् प्रच्यवमानं हृष्ट्वा हिंसादिसावद्यक्रियायां प्रवर्तमाना रब दुःखभाजो यन्ते,
आश्वासः
*
१४९