SearchBrowseAboutContactDonate
Page Preview
Page 1698
Loading...
Download File
Download File
Page Text
________________ आश्वास मूलाराधना १६८७ विजयोदया- जेणेगमेव वच्च जोगणेगेण अण्णदरंगण यनैकमेघ द्रव्य अन्यतरेणकन सहयता, क्षीण कषायो ध्याति तेनैकत्वं तऋणितं एकद्रव्यालबनत्वात् । अन्यतरयोगपत्तेरेवात्मन उत्पसेरेकत्वं ध्यानं क्षीणकशय स्वामिक भवेत् ।। द्वितीय शुक्लनाम व्युत्पादयिष्यस्तस्यै कवं समर्थयते मूलारा--पगमेव षण्ण मध्ये चकिचिदिष्ट अथवा एकशब्दोत्र प्रधानार्थत्वेन सर्वसद्व्ये ष्वेक प्रधानमात्मान मेवेत्यर्थः उतर मित्रिचारावताराम सेन स्रोत प्राजिए । भास्मन्यष स्फुरमात्मा तस्सयानमधीजकम् ।। गगेण प्रधानतयोपातेन । अण्णवरगेण त्रयाणां मध्ये येन तेनापि सह वृत्तः । तेण एफद्रव्यालंबनत्वेनैकयो- | गतिक्षीणकषायस्वामिकत्वेन च । तयं तद्वितीय शुक्ल पतेन परिमितानेकासर्वपर्यायगव्यालषनान्धियोगोपशांतमोहप्रथमशुक्लारस मस्तवस्तुविषयाभ्यां सयोगायोगकेशलिस्वामिकाभ्यां तृतीयचतुर्थशुक्लाभ्यां चास्य भेदः । अर्थ-एकत्व वितर्क अविचार नामक दुसरे ध्यानका स्वरूप इस प्रकार है- इस ध्यानके द्वारा एकही योगका आश्रय लेकर एकही द्रव्यका ध्याता चिंतन करता है इसलिये यहां अर्थसंक्रमण, योगसंक्रमण और शब्दसंक्रमण नहीं है. इस भ्यानका स्वामी क्षीण कपारी मुनि है. तीनयोगोंमेसें एक ही योग यहां है. इसस ही यह ध्यान उत्पन्न होता है. एक ही द्रव्य इस ध्यानका आलंबन है. जम्हा सुदं वितकं जम्हा पुब्बगदअत्थकुसलो य ॥ ज्झायदि ज्झाणं एवं सवितकं तेण तं ज्झाणं ॥ १८८४ ॥ अस्थाण वंजणाण य जोगाणं संकमो हु वीचारो ॥ तस्स अभावण तयं झाणं अविचारमिति वुत् ॥ १८८५ ॥ विजयोदया-पकइल्यालंयनत्वेन परिमितानकर्सवपर्यायव्यालंबनात् प्रथमध्यानात्समस्तवस्तुविषयाभ्यां तृतीयचतुर्धाभ्यां च विलक्षणता द्वितीयस्थानया माधया निवेदिता । क्षीणायमहणेन उपशांतमोहस्वामिकरात् । । सयोग्ययोगकेवलिस्वामिकाभ्यां च मेदः धषितर्कता पूर्वषदेय । पूर्वव्यापातिषीचाराभायादवीवारत्वं ।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy