SearchBrowseAboutContactDonate
Page Preview
Page 1685
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १६७४ दयां कदाचिदेव करोति । प्रशस्त रूप नामकर्मलभ्य सौरूप्यमपि क्लेशेन लभ्यते । परजीवसंतापकरणे कृतोत्साहः सर्व वैवेति रोगी भवति बहुशः, परसंतापपरिहारं वैयावृत्यं च कदाचिदेव करोति इति नीरोगतापि कादाचित्का दुर्लभा । परेषां प्रायेणायुर्निहतीति स्वायुरेवायं जनो जायते । कदाचिदेवाहिसात परिपालना चिरंजीविता सदा न लभ्यते । समीचीनशानिजनदूषणात्तन्मात्सर्यात् तद्विघ्नकरणासदासादनाच्चक्षुरादींद्रियोपधातकरणाच्च मतिश्रुतज्ञानावरणे वराको बना सीति दुर्मेधा भवति । बहुषु जन्मशतसहस्रेषु मतिधुतज्ञानावरणक्षयोपशमात् शुभपरिणामोपनीतात् कदाचिदेव विषेक कारिणी बुद्धिर्भवति, सत्यामपि बुद्धी हिताहितषिवारणक्षमं धर्मश्रवणमतिदुर्लभं यतीनां विरागद्वेषाणां समीचीनशानप्रकाशनोन्मूलित मोहांधतानां अशेषजीय निकायव्याक्रियोपतानां सौम्यात् तीव्रमिथ्यादर्शनोपनीत गुणिजनपेण मिथ्याज्ञानभलाभ बुदिग्धतया स्वगृहीत तत्व परवशतया आलस्येन वा यतीनां स्वपरोद्धरणप्रवीणतापरिज्ञानाय न ढोकते यतिजनमिति धर्मश्रवणस्य दुर्लभता । कदाचिदेव पापोपशमाद्यति जनानु ढौकनेपि नयपुरस्सरे संप्रश्ने प्रशस्तबागनुयायिनि गुरुजने चाभिमुखे सति श्रवणं भवतीति श्रवणस्य च प्रतिजननिकेसनमुपगतोषिच्छया निद्राति, स्वयं परेषां यत्किचिदसारं वदति, मुग्धानां या वचनं श्रुणोति न विनयेन ठोकत इति या दुर्लभं श्रवणं । श्रयणं श्रुतेपि धर्मे तत्परिज्ञानमतिदुर्लभं श्रुतानामरणोदयात् । दुःकरत्वं मनःप्रणिधानस्य कदाचिदप्यश्रुतपूर्वत्वात् सूक्ष्मत्वाच्च जीवातित्वस्य श्रुतज्ञानाधिकरणे क्षयोपशमे मनःप्रणिधानं वक्तुर्वचनसौष्ठव घेति । सकलमिदमसुलभमिति धर्मज्ञानं दुर्लभं । शापि धर्मे अस्ति घर्मो जीवपरिणामसम्यकत्यांनधरण तपोरानपूजा तुमको ऽभ्युदयनिश्रेयस फलदायी जिनेयवर्णितरूपइति श्रद्धानं न सुखेन लभ्यते, दर्शन मोहोदयात् । उपदेशकालकरणलब्धयक्ष कदाचित्का इति ॥ मनुष्यत्व लाभेऽपि देशादीनां यथोत्तरं दुर्लभत्वमाह- मूलारा -- देखो जिनधर्मप्रगल्भ मानवबहुलो विषयो दुर्लभः । शकयवनादिदेशानां धर्मज्ञरहिताना गत्रिहुलत्वात् । कुल ब्राह्मणक्षत्रियवैश्यवंशः । सुकुलानामस्पत्वादसकुन्नीचैर्गोत्रबंधनाथ मिध्यात्वोदयाद्धि प्रायेण निर्गुणोऽपि कुल्प्रभिमानमति महान्तं उद्वहन्गुणिश्च निदति । वेन नीचे बनाति गुणं गुणिनि चानुरागः कुलाभिमानतिरस्करण वा । कदाचिदेव भवतीति शोभनं कुछ कदाचिदेव लभ्यते । रूवं सौरूप्यं जीवो हि चारित्रमोहोदयात्पड्जीव वाघाकरपनित्योद्योगाचद्रूपशोभानिमीलनसंपादिता शुभ रूपनाम कर्मविपाकेन बहुशो विरूपः स्यात् जीवदयां कदाचित्कचित्करोतीत शुभ रूपनाम कमै निर्मेय सौरूप्यमपि क्लेशेन लमते । आरोमां परजीव संतापन संततोत्साह वदस क्षेधोदयाद्धि जीवो बहुशो रोगी भववि । परसंतापत्या गुणवद्वैयावृत्यं च कदाचिदेव करोतीत्यरोगतापि कादाचित्की । आयुगं चिरजीषितुं जनो हि परे प्रायेणायुः संहरति इति बहुशः स्वल्पायुरेव जायते । कदाचित्कचिदेवा हिंसागतं चरति इवि दीर्घायुष्कतापि न सदातनी । बुद्धि अयं खल्वात्मा समीचीन ज्ञानज्ञानिप्रदूषण निन्हषादिकरणाच झुरावीद्रियोपधातसंपादनाच्च यद्धयोर्मतिश्रुत भाश्वासः 15 १६७४
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy