________________
मूलाराधना
आवास
१६७३
मानुषत्वसुदुलमत्वयाः कारणत्रयमाह
मूलारा-असुभपरिणामबहुलत्तणं प्रचुरा मिथ्यात्वादयः कुयोनिजन्ममिमित्तकमहेतवः परिणामा इत्यर्थः ।। लोगस्स अदिमहलत्तं । मनुजरहितस्य लोकाकाशस्य विपुलत्वं । जयद्वीपाद्यर्थतृतीयद्वीपेष्वेव हि मनुजाः संभवन्ति | जोणिवत्तं मनुध्ययोनिभ्यश्चतुर्दशलक्षसंख्याभ्योऽन्या योनयो वलयः सप्ततिलक्षसंख्यात्वात् ॥
मनुष्यपना दुर्लभ क्यों है इसका उत्तर-- ___अर्थ-मिथ्यात्य, असंयम, कषाय, प्रमाद इनसे युक्त परिणाम-अशुभ परिणामोंसे ही यह जगत् भरा हुआ है. इसमें मनुष्यजन्म प्राप्त होना कठिन है. मनुष्यास रहित लोकक्षध बहुत ही वस्तीण है और मनुष्य युक्त लोकक्षेत्र अत्यल्प है इससे हि मनुष्यपना दुर्लभ है यह बात सिद्ध होती है. असंख्यात द्वीपसमुद्र मनुष्यविरहितही हैं, नरकभूमि, स्वर्गभामि और इतर लोकाकाश ये सब मनुष्यविरहित हैं. इतर योनिआकी बहुलता होनेसे मनुष्ययोनीकी दुर्लभता सिद्ध होती है.
अपरामपि दुर्लभतापरंपरां दर्शयत्युत्तरगाथा--
देसकुलरूवमारोगमाउगं बुद्धिसवणगहणाणि ॥ लद्धे बि माणुसत्ते ण हुति सुलभाणि जीवरस ॥ १८६९ ॥ देशो जातिः कुलं रूपमायुर्नीरोगता मतिः॥
श्रवणं ग्रहणं श्रद्धा नृत्वे सस्यपि दुर्लभम् ।। १९९० ॥ विजयोत्या-रेसकुलस्यमारोग्ग देशकुलरूपमारोग्य । आयुगमायुष्क। बुद्धिसषणगणाणि बुद्धिभषणप्रहणानि । लब्धेपि मनुष्यत्ये मनुष्यगतिनामकाँवयात् , जिनप्रणीतधर्मप्रगममानयपालो देशो दुर्लभः । मंतवानां शफययन किरातवरपारसीकसिंहलादिदेशानां धर्महमानवरहितानामतिषहुलत्वात् ॥ लब्धेपि देशे सुजनापासे ब्राह्मणक्षधियवैश्यादिक कुलं दुरधिगमनीयं सन्कुलानामरूपस्वास् । असन्नीचैगाँनबंधनात् । मिथ्यात्वोदयात् प्रायेण प्राणिनो गुणान् गुणिजनं च निवस्याकोशति, निर्गुणोऽपि कुलाभिमानमतिमहातमुखाति, तेन नीवैत्रिमुपचिनोति, गुणे गुणिजने चातुरागः कुलाभिमानतिरस्करणं वा कवानिदेव भवति इति शोभनं कुल कदाचिदेव लभ्यते, चारित्रमोहोदयात पदजीवनिकाययाघाकरणे सततमुद्यतः तबीयरूपशोमोन्मूलनसंपादनेनोपार्जितेनाशुभरूपनामकर्मणा विरूपो बहुशो भवति । जीव
१६७३