________________
मूलाराधना
आश्वास
१६७२
सस्या दुर्लभतां प्रकटयत्युत्तरप्रबंधेन--
संसारम्मि अगते जीवाणं दुल्लहं मणुस्सत्तं ॥ जुगसमिलासं जोगो जह लवणजले समुद्दम्मि ।। १८६७ ॥ संसारे देहिनोऽनने मानुष्यमतिदुर्लभं ।।
समिलायुगसांगत्यं पयोधाचिव दुर्गमे ॥ १९३८ ॥ - विजयोदया-संसाराम्म अणत अनंतसंसार । जीवाना मनुष्यत्वं दुर्लभ, पूर्वापरसमुद्रनिक्षिप्तयुगतत्संबंधिकासंयोग इत्र ।
कथं दुर्लभता योधेरियवाई
मुलारा--लवणजले एतेन समुद्रांवरेभ्यः प्रस्तारसलिम्वः सकाशालवणोदसमुद्रस्य बेलाकुलेन वैशिष्ट्रय लक्षयति । अत एव पूर्वादिदिग्विभागप्रक्षिप्तयूपसमिल्लयोरतिदुर्घटः संयोगः स्यात् ।।
चोधिकी दुर्लभताफा आचार्य सविस्तर वर्णन करते है
अर्थ-इस अनंत संसारमें जीयको मनुष्यपनाका लाम होना कठिन है. जैसे पूर्वसमुद्र और अपरसमुद्र में क्रमशः जुवा और उनकी लकडियां फेक देनेपर उनका पुनरपि संयोग होना अत्यंत कठिन है वैसा नष्ट हुआ मनुष्य जन्म पुनःप्राप्त होना अतिशय कठिन है, मनुजताया दुर्लभषे कारणमाह
असुहपरिणामबहुलवणं च लोगस्त अदिमहल्लत्तं ॥ जोणिबहतं च कणदि सदलहं माणसं जोणी ॥ १८६८ ॥ प्राचुर्य गर्दा भावानां महत्त्वं जगतोऽङ्गिनाम् ।।
विधत्ते योनिबाहुल्यं मानुष्यं जन्मदुर्लभं ॥ १९३२ ।। विजयोदया--असहपरिणामबहुलत्त च अशुभरणानाला निध्यात्वासंयम सायनमादानां परिणामानां बहत्यं मनुजयोनियुलभतां करोति । मनुजरहिवलोकस्यातिमहत्वं च तत् दुर्लका करोति । असंभोगा हि हीपसमुद्र गारकावासाः, स्वर्गपदलानि, इतरश्च लोकामासमतिमहत् । योनीना वदुत्वं चतासां निबंधनं तदुर्लभतायाः॥
aaa
PUR