SearchBrowseAboutContactDonate
Page Preview
Page 1668
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः SAREER जो खु सदिविप्पणो सो दोसरिऊण गेज्झओ होइ ॥ अंधलगोव चरंतो अरीणमविदिज्जओ चेव ।। १८४३ ।। न यस्पास्ति स्मृतिश्चित्ते स दोषैस्यते स्फुटम् ॥ असहायोखलें क्षिप्रं विचक्षुरिष वैरिभिः ॥ १९१५ ।। विजयोदया-जो खु सदिविप्पाहणो यः स्मृतिहीनः । सो दोसरिऊण मेज्यमोहोर मसौ वोपरिपुभिर्माहो भवति । अरीणां मध्ये असहायोऽन्धा शत्रुनायो यथा ॥ स्मृतिहीनस्यापायमाहमूलारा-गेझओ प्रायः । अविदिनओ असहायः । अर्थ---जिसकी स्मृति वस्तुततत्वॉमें एकाग्र स्थिर नहीं है ऐसा यति दोपोंके आधीन होता है. अंध मनुष्य जैसे शत्रुग्राय होता है वैसे तत्त्वज्ञानकी स्मृति जिसको नहीं है वह यति दोषोंसे पराभूत होता है. अमुयंतो सम्मत्तं परीसहसमोगरे उदीरंतो || णेव सदी मोत्तव्वा एत्थ दु आराधणा भणिया || १८४४॥ ज्ञानदर्शनचरित्रसंपद पूर्णता नयति स व्रती स्फुटम् ।। यो विमुंचति परीषहारिभिर्वाधितोऽपि न कदाचन स्मृतिम् ॥ १९१६ ।। इति संवरानुप्रेक्षा. विजयाददा-अमुयतो ममुंचता । सम्मत रत्नन्नयं परीसहसमोगरे, परीषद्याप्रकरे अभिभषायपि नैव स्मृतिर्मोंक्त व्या अाराधना कथिता । संवरः। तीनदुःखकारणपरीघडव्यूहाभिभवेऽपि रत्नत्रयमत्यजता तत्त्वस्मृतिरनुसर्वव्येत्यनुशास्ति मूलारा-समत्तं समस्तं रत्नत्रय समत्व वा साम् । एत्य विनिपातोपनिपातेऽपि रत्नत्रये घेते तेन स्मृत्यष. लंबने सति । संवरानुप्रेक्षा । १६५७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy