________________
आश्वासा
मलाराधना
१६४३
ना
आसवं कुरुते योगो विशुद्धः पुण्यकर्मणाम् ।।
विपरीत पर मशः सेनिसः नागकर्मणाम् ॥ १९०५ ॥ बिजयवेदया-वणुकंपा अनुकंपा | सुद्धयोगो शुवध प्रयोगः परिणामः, पुण्णस्स आसपदुपारं पुतलाना पुण्यत्त्वपर्यायागमनमुखं सद्वंद्य सम्यक्त्वं रतिद्धास्यपुंचेदाः शुभे नामगोने शुभ चायुः पुण्यं पतेभ्योऽन्यानि पापानि । अनुकंपा विप्रकारा ॥ धर्मानुकंपा मिथानुकंपा सर्वानुकंपा चेति ॥ तत्र धर्मानुकंपा नाम परित्यक्तासंयमेषु मानायमान सुग्नदुःखलामालाभतणसुवर्णादिषु समानाचत्तेयु दातेंद्रियांतःकरणेषु मातरमिव मुक्तिमाश्रितेषु परिहनोग्रकाशय विषयपु दिव्येषु मोगपु दोषान्विचिन्य विगगतामुपगत, संसारभद्दासमझायन निशास्वप्यल्पनिटे पु, अंगीतनिगरवेषु, क्षमादिदशषिधधर्मपरिपातेप यानुकंपा सा धानुकंपा, यथा मयुक्तो जनो विवेकी नद्योग्वान्नानावसथैपणादिक संयमसाधन पतिभ्यः प्रयास । स्वामपिनिगुह्य शक्ति उपसर्गदोपानपसारयति आहायतामिति मा करोति चरमार्गाणा पंथानमुपदर्शयति । तैः प्रयोगमवाप्य अहो सपुण्या वयमिति दृष्यति, सभासु तेषां गुणाकातयति स्वांत गुरुभिव पश्यति नेपां गुणानामभीक्ष्ण स्मरति, महात्मभिः, कदा नु मम समागम इति । तैः संयोग समीसति, नदीयान् गुणान् परैरमिवर्यमानान्निशम्य तुष्यति । इत्थमनुकंपापरः साधुगुणानुमननानुकारी भवति ! त्रिधा च संतो बंध मुपदिशंति स्वयं कृतेः, कारणायाः, परैः कृतस्यानुमतेश्च ततो महागुणराशिगतहर्षात् मट्टान पुण्यात्रवः । मिश्रानुकंपोच्यते । पृथुपापकर्ममूलभ्यो दिसादिभ्यो व्यावृत्ताः संतोपवैराग्यपरमनिरताः दिग्विरति, देशविरति, अनर्थवज. विरर्ति चोषयतास्तीवदोपाद योगोपभोपानिवृत्य शेषे च भोगे कृतप्रमाणाः पापात्परिभीतवित्ताः, विशिष्पदेशे काले च चिवर्जितसर्वसांचद्याः पर्वस्वारंभयोग सफलं विसृज्य उपचासं ये कुर्वति तेषु संयतास्यतेषु क्रियमा. णानुकंपा मिश्रानुकंपोकयते ॥ जीयेषु श्यां च कृत्वा हरस्नामयुध्यमानाः जिनरसूत्राबाया येऽन्य पाख. डरताविनीताः कानि तपांसि कुर्वति, तेषु क्रियमाणानुकंपा तया सपि कर्म पुण्यं प्रचिनोति देश प्रवृसिग्रीधणामकरस्नत्वात् । मिथ्यावदोषोपहतोन्यधर्म इस्थेष मिचो भयति धर्मों मिश्चानुकांमधगच्छजितुः ॥ सरएयो वापि कुष्पयो चा स्वभावतो मावसंप्रयुक्काः॥ यां कुर्षते सर्वशरीरवर्ग सर्चानुकंपेत्यभिधीयते सा ।। छिनाम् विद्वान् पक्षान् प्रकृतषिटुप्यमानाच मान, सहनसो निरनसोपा परितक्ष्य मुगाम्बिहमान सरीसृपान् पशूध मांसदिनिमित्तं प्रहन्यमानान् परलोके परस्पर या तान हिसतो भक्षयतश्च एवा सूक्ष्मांकान् कुंथुपिपीलिका प्रभृति प्राणभृतो मनुसकरमनर शरभकरितुरगायिभिः समृद्यमानानाधीश्य असाध्यरोगोरमदशनात् परितप्यमानान् मृतोस्मि नष्टोम्यमिधावतेति रोगानुभूयमानान् , स्वपुत्रकलादिमिर प्राप्तकालिः (?) सहसा वियुज्य कुर्वतो राजा विक्रोशतः, स्वांगानि नतच, शोकेन उपार्जितद्रविणेचियुज्यमानान प्रनष्टघून धैर्यशिल्पविद्याव्यवसायहीनान यान् प्रनामशक्त्या वराकान् निरीक्ष्य दुःखमात्मस्थमिच चिचित्य स्वास्थ्यमुपशमनमनुकंपाः। सुदुर्लभ मासुषजन्म लवामा क्लेशपावापिण. चैव भूत ॥ धमें झूमे भूतहिते यतध्यमित्येवमाद्यैरपि चोपदेशः। कृतकरिष्यमाणोपकारानपेक्षिरतुकंपा कृता भवति । पुण्यानचं सा त्रिविधानुकंपा भूतेषु पुत्र जननी शुभेय तेनानुकंपा प्रभाविपुण्यासाके मृता अभ्युपपसिमीयुः शुद्धप्रयोगो निरूप्यते
१६४३