________________
मूलाराधना
१६४५
स च द्विप्रकारः । यतिगृहिगोचर मेदेन यतेः शुद्धोपयोग इत्थम्भूतः । जीवास हन्यां नमृषा चदेयं । चौर्य न कुर्यान्न भजेयभोगान् ॥ धर्म नवचक्षपास भुंजीव कृच्छ्रपि शरीरापे ॥१॥ रोषेण मानेन च मायया च । लोभेन चा बहुदुःखकेन युंजय नारंभपरिख, दीक्षां शुभामभ्युपगम्य भूयः ॥२॥ यथा न भायाच्चलमौलिमालो || भिक्षां चरन्कार्मुकवाणपाणिः, तथा न भायां यदि दीक्षितः सन् । महेय दोषाना लज्जां ॥३॥ लिंग गृहीत्वा महतामीणां अंग व विस्त्यरिकर्महीन । नानामविचित् कष्टं । कथं कामगुणे कुर्याम् ॥४॥ चर्यामनार्याचरितामय प्रेर्येण हीनाः कृपणत्वमेत्य कथं वृधामुण्डशिरश्धिरण लिंगभवविकारयुक्तः ॥ ५ ॥ इत्येवमादिः शुभकर्मत्रिता सिद्धादाचार्यबहुश्रुतेषु । चैत्येषुसंघे जिनशासने च भक्तिर्विरनिर्गुणरागिता च ॥ विनीतता संयमो प्रेमलता, मृदुता, क्षमा, मार्जवं संतोषः संज्ञाशल्पगारयविजयः उपसर्गपरीषद्वजयः सम्यग्दर्शनं तद्विज्ञानं सरागसंयमं दशविध धर्मध्यान जिनेंद्र पूजा, पूजोपदेशः, निःशंकित्वादिगुणा एक प्रशस्तरागसमेता तपोभावना, पंचसमितयः तिस्रो गुप्तय इत्येवमाद्याः शुद्धप्रयोगाः । गृहिणां शुद्धोपयोग उच्यते गृहीतवतानां धारणपालनपोरिच्छा क्षणमपि व्रत भंगोsar: अभीक्ष्णं यतिसंप्रयोगः, अन्नादिदानं श्रवादिविधिपुरस्सर मनोवनाथ भोगान् भुक्त्वापि स्थगित शक्तिविग सदा गृहप्रमोक्षप्रार्थना, धर्मषणोपलं भात्मन सोतितुष्टिः भक्त्या पंचगुरुस्तवनप्रणामेन तत्पूजा, परेशां च स्थिरीकरणसुपबृंहणं, वात्सल्यं, जिनेंद्रभक्तानामुपकारकरणं, जिनेंद्रशास्त्राभिगमा, जिनशासनमभावना इत्यादिकः । तव्विघरीदं अनुकंपाशुद्धप्रयोगाभ्यां विपरीतः परिणामः । आसनदार आवारे पाप कम्मरस अशुभस्य कर्मण आनवं । संवरानुप्रेक्षा कथ्यते । संघियं निरुध्यतेऽभिनयाः कमेपयायाः पुहलाना येन जीवपरिणामेन मिथ्यात्वादिपरिणामो वा निरुध्यते स संवरः । तत्रायं सूरिर्मिथ्यात्वादिपरिणामसंवरात् सम्यक्त्वानां संवरतामाच ॥
कः पुण्यस्यास्रवः कश्ध पापस्थास्रव इत्यत्राह -
मूलारा - अणुकंपा कृपा । सा चत्रिधा। धर्मेश्रर्वानुपाभेदात् । तत्र धर्मानुकंपा नाम यया प्रयुक्तो विवेकि लोकः स्वशक्त्यनिगूहनेन संयम निष्ठेभ्यस्तयोग्यान्नपानवसत्युपकरणीपश्वादिकं संयम साधनं प्रयच्छति । तेषामुपसर्गानपसायति | आज्ञाध्यतामिति सेवां करोति । पथि विभ्रान्तानां पंथानमुपदिशति । तत्सम्प्रयोगमवाप्य सुपुण्योऽद् मिति हृष्यति । सभासु गुणकीर्तयति । कीर्यमाचाननुमोदते, स्मरनि चाभीक्ष्णं । तैर्महात्मभिः कदा तु मे समागमो भविष्यतीति तत्सम्प्रयोगाय लोकंठः स्पयति । एवमादिमहागुणराशिगत हर्ष प्रकर्षान्महान्पुण्यासवो भवति । यद्वत्संयतासंयतेषु जिनसूत्रपरिषु च यथायोग्यं क्रियमाणानुकंपा मिश्रानुकेपोच्यते । सा च मिश्रपुण्यास्रवः स्यात् । सदृष्टिभिः कुदृष्टिभि र्वा क्रियमाणा क्लिश्यमान सर्वप्राणिषु अनुकंपा सर्वानुकंपेत्युच्यते । यथा श्रयुक्तोऽन्यदुःखं स्वात्मस्थ मिव मन्यमानस्तत्स्वाया प्रत्युपकारनिरपेक्षं प्रयतते । सदुपदेशं च ददाति । सांपि पुण्यासषायैव स्यात् । सुद्धोपओगो शुद्ध परिणामः ।
आश्वासर
७
१६४४