________________
आश्वासः
मूलाराधना
१६४२
मुलारा-अमयं देवाहारम् ।।
अर्थ-जैसे कोई मुर्ख मनुष्य नन्दन बनमें जाकरमी वहां अमृतका त्याग कर विषपान करता है. वैसे कोई मनुष्य मनुष्पमपमें भी वर्मको छोडकर भागोको अभिलासा करता है. योगशब्दार्थमाचष्टे
पावपओगा मणवचिकाया कम्मासर्व पकुवति । भुज्जतो दुभत्त वणम्मि जह आसवं कुणइ ॥ १८३१॥ योगः कर्मासर्व दुष्टो मनोवाक्कायलक्षणः ॥
यथा मुक्तो दुराहारो विदधाति प्रणास्रवम् ॥ १९०४॥ विजयोदया--पायपोगा पापे प्रयुज्यते प्रवर्त्य ते एभिरिति पापप्रयोगाः । मणवत्रिकाया मगोपाकायाः,कम्मासर्व पकुव्यंति कमाय पर्यायागमं पुललानां कुबति । मुंजतो दुभतं भुजमानो दुराहार । वर्णमि अह आसवं कुणदि, त्रणे यथा आम स्तुति पूतीनों करोति ।।
योगान्व्याच
मूलारा-पायपओगा पापं दुष्कृत, कर्ममात्र वा म्युज्यते प्रवत्यते वैरिति पापप्रयोगाः । वर्मत्वपरिणमाशनियुक्ता इत्यर्थः । कम्मासवं पुदलान कर्मत्वपर्यायोपगमनं । मुजतं मुख्यमानं । दुभत्तं अपथ्यानपानं । वमि बणे | आसषं आमुनि पूरादीनां ।।
योगशब्दका स्पष्टीकरण--
अर्थ-जिनसे पापोंकी प्रवृत्ति की जाती है ऐय मनोयोग, वचनयोग और काययोग पुद्गलों में कर्मत्व पर्याय उत्पन्न करते हैं. जैसे अपथ्याहारका भक्षण करनसे व्रण में दुर्गंध रक्त, पीव उत्पन्न होता है वैसे इन पापयोगोंसे कर्म उत्पन्न होता है. कमर्माणि शुभाशुभरूपाणि विविधानि, तत्र कस्य कर्मणः क यास्मय हत्यत्राह
अणुकंपासुवओगो वि य पुण्णस्स आसबदुवार ।। तं विवरीद आसवदारं पावरस कम्मरस || १८३४ ॥
१६४२
SHRASTAS
RSS