________________
आभ्रामा
मूलाराधना १६३९
सम्मादिठ्ठी वि परो जेसि दोसेण कुणइ पावाणि ॥ धित्तसि गारविंदियसण्णाभयरागदोसाणं || १८२८ ॥ कल्मषं कार्यते घोरं सद्दष्टिरपि पर्जनः ॥
रागद्वेषविपक्षांस्ताधिक्संज्ञागौरवात्मनः ॥१८९९ ॥ विजयोदया-सम्माविष्टी चिरो तत्वज्ञानश्रद्धानसमन्यितोऽपि नरः । जेसि दोसण कुणदि पाचाणि येषां दोषण करोति पापानि, धिमि गारवेदियमण्णामयागोसाणं धिक्ताम्गौरवानिद्रियाणि सम्रामदान रागद्वेषांश्च ।
मला- सम्पादिली नवना : दोसेण अपराधेन विकारप्रापणेनेत्यर्थः । धित्तेसि धिक्तान् । एय एतान् । वित्तीयार्थ षष्ठी ॥ .
अर्थ--तत्वज्ञान और श्रद्धानसे युक्त भी भव्य जीच जिनके दोषसे पाप करते हैं उन मारव, इंद्रिय, संज्ञा रूप रागद्वेषाँको धिक्कार हो.
जो अभिलासो विसएम तेण ण य पावए सुंह पुरिसों ।। पावदि य कम्मबंधं पुरिसो विसयाभिलासेण ॥ १८९९ ॥ विषयेष्वभिलापो यः पुरुषस्य प्रवर्तते ॥
न ततो जायते सौख्यं पातकं वध्यते परम् ॥ १९०० ॥ विजयोदया-जो अभिलासी विसासु यो अमिलापो विषय स्पशादिषु । तेण विषयाभिलापेण य पावदे सुई पुरिसो सुत्र प्रासोति नैव सुखं पुरुषः पावधि य कम्म प्रागति।च कमपंध,पुरिसो चिसयाभिलासेण पुरुपो विषया. भिलाषेण निमित्तेन । पसेन विश्वामिलापपरिणामस्य प्राणिनामसकत प्रवर्तमानस्याहितना निवेदिता, सुत्रं न प्रयच्छति फर्मबंधकारणं तु भवतीति विषयाभिलायस्यारूावस्य स्वरूप कश्चितं ॥
विषयाभिल्लाप सुन्तं न प्रयकति कर्मबंधे च निमित्तं भवतीत्युपदिश्यते मूलारा---पथम् । .. . .... अर्थ-पंचद्रियों के विषयों में जो अभिलापा उत्पन्न होती है वह पाणओको सुख नहीं देती है. अर्थात
६६३