SearchBrowseAboutContactDonate
Page Preview
Page 1652
Loading...
Download File
Download File
Page Text
________________ आभ्रामा मूलाराधना १६३९ सम्मादिठ्ठी वि परो जेसि दोसेण कुणइ पावाणि ॥ धित्तसि गारविंदियसण्णाभयरागदोसाणं || १८२८ ॥ कल्मषं कार्यते घोरं सद्दष्टिरपि पर्जनः ॥ रागद्वेषविपक्षांस्ताधिक्संज्ञागौरवात्मनः ॥१८९९ ॥ विजयोदया-सम्माविष्टी चिरो तत्वज्ञानश्रद्धानसमन्यितोऽपि नरः । जेसि दोसण कुणदि पाचाणि येषां दोषण करोति पापानि, धिमि गारवेदियमण्णामयागोसाणं धिक्ताम्गौरवानिद्रियाणि सम्रामदान रागद्वेषांश्च । मला- सम्पादिली नवना : दोसेण अपराधेन विकारप्रापणेनेत्यर्थः । धित्तेसि धिक्तान् । एय एतान् । वित्तीयार्थ षष्ठी ॥ . अर्थ--तत्वज्ञान और श्रद्धानसे युक्त भी भव्य जीच जिनके दोषसे पाप करते हैं उन मारव, इंद्रिय, संज्ञा रूप रागद्वेषाँको धिक्कार हो. जो अभिलासो विसएम तेण ण य पावए सुंह पुरिसों ।। पावदि य कम्मबंधं पुरिसो विसयाभिलासेण ॥ १८९९ ॥ विषयेष्वभिलापो यः पुरुषस्य प्रवर्तते ॥ न ततो जायते सौख्यं पातकं वध्यते परम् ॥ १९०० ॥ विजयोदया-जो अभिलासी विसासु यो अमिलापो विषय स्पशादिषु । तेण विषयाभिलापेण य पावदे सुई पुरिसो सुत्र प्रासोति नैव सुखं पुरुषः पावधि य कम्म प्रागति।च कमपंध,पुरिसो चिसयाभिलासेण पुरुपो विषया. भिलाषेण निमित्तेन । पसेन विश्वामिलापपरिणामस्य प्राणिनामसकत प्रवर्तमानस्याहितना निवेदिता, सुत्रं न प्रयच्छति फर्मबंधकारणं तु भवतीति विषयाभिलायस्यारूावस्य स्वरूप कश्चितं ॥ विषयाभिल्लाप सुन्तं न प्रयकति कर्मबंधे च निमित्तं भवतीत्युपदिश्यते मूलारा---पथम् । .. . .... अर्थ-पंचद्रियों के विषयों में जो अभिलापा उत्पन्न होती है वह पाणओको सुख नहीं देती है. अर्थात ६६३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy