SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १४५ तथा वो दमको ज में कचिदस्ति जगत्रये ॥ इति व्याधित्रजो कान्तिभीति शंकां विदुः पराम् ॥ १ ॥ केला आकांक्षा | सा चेह प्रतिनियतविषयैव माझा न तु सार्वनिकी, अन्यथा असंयतसम्यग्टष्टादेरपि स्त्रीवस्त्रालंकारभक्तपानाविक्रमभिलवतः सम्यक्त्वमालिन्यमनुषक्येत । ततो दर्शनमतदानदेवार्चनतपोजनितपुण्यमाहात्म्याकुलं रूपं, बिर्श, श्रीपुत्रादिकं, शत्रूपमर्द्दनं, स्त्रीत्वं पुंस्त्यं वा सातिशयं मे भूयादित्याशंसनं दर्शनस्य मलः स्यात् इति मंतव्यम् । विदिगिछा — विचिकित्सा जुगुप्सा । सापि चेह सम्यक्त्वादीनामन्यतमे सत्ति या कोपादिनिमित्ता न सार्वत्रिकी, इतरया मिथ्यात्यासंयमाविजुगुप्सायां वर्तमानानां सम्यग्टतीनां सकलं कुदर्शनत्वं स्यात्तवो न तस्य दर्शनं, शानं, चरणं बा शोभनं तद्वानभद्रकः इति च द्वेपपूर्विका मनोवृत्तिर्विचिकित्साख्यो दर्शनदोष पतिभ्यः || परदिठ्ठीण परा तस्वगोन्दराया दृष्टेरन्या अतन्वगोचरा दृष्टिः बद्धानं येषां ते परदृष्टयः मीमांसकता ससांख्यसौगतादयः । अथवा परा अनेकांतदृष्टेरन्यायः एकान्तदृष्टयः परसमया वेदन्यायशास्त्रादयः । पर्ससा स्तुतिर्मनीवाकाचैः सत्कारः । अणायण से बया-- आयतनं सम्यग्दर्शनादिगुणोद्योतनायागमं तन्वंति पृथक् कुर्वन्ति इति आयतनानि सम्य ग्दर्शनादीनि त्रीणि । तन्तञ्च त्रयस्तेभ्योऽन्यानि अनायतनानि षद् - मिध्यात्वं मिथ्याज्ञानं, मिथ्याचारित्र, मिथ्यादृष्टि मिथ्याज्ञानी, मिथ्याचारित्री चेति । तत्सेवा वत्र मिथ्यात्वस्य सेवा तत्परिणामयोग्यद्रव्यायुपयोगः, तां च कुर्वन् सम्य त्वं निर्मूलयिष्यतीति तो मिध्यादृष्टिरेवासी इति कथं न सम्यक्त्वा विचारवान् अतीत्य चरणं ह्यतिचारी माहात्म्या पकर्षोऽतो विनाशो वा । श्रीविजयाचार्यस्तु मिथ्यात्व सेवागतिचारं नेच्छति । तथा च तद्मयो " मिध्यात्वगश्रद्धानं रात्सेायां मिध्यादृष्टिरेव साविति नातिचारता " इति । मिध्यादृष्टिसेवा नाम एकान्तमहरक्तानां बहुमननं । मिथ्याज्ञानसेवर्न पुनरिंदमेव तत्वमिति श्रद्धानमुत्पादयामि श्रोतॄणामिति क्रियमाणो निरपेक्षनयदर्शनोपदेशः । मिथ्यशानिसेवा मिथ्याज्ञानिभिः सह संवासस्तन्नानुरागस्तत्रानुवृत्तिर्वा । मिथ्याचारित्रसेवा द्रव्यलाभाद्यपेक्षया मिथ्याज्ञानिनामाभरणस्यानुवर्तनं मिथ्याचारिविसेया पंखामि साधकादिषु संगत्यादिकं एताः मंत्र सम्यक्यादिना शंकाश्यः चमासः । सम्यक्त्वारः कैरिति सम्बंधः सामर्थ्यासिद्ध श्रोद्धव्यः । १९ आधारः १ १४५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy