SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ मृलारावर आश्वासा विचिकित्सा जुगुप्सा मिध्यान्यासंयमाविषु अगुप्सायाः प्रवृत्तिरतिचारः स्यादिति चेत् हापि नियतधिपया जुगुप्सेति मतातिचारत्वेन । रत्नप्रयाणामन्यतमे तद्वति वा कोपादिनिमिता शुगुप्साह एवीता। तसस्सस्य दर्शन, सान, चरणं वाऽशोभनमिति । यस्य छिदं भद्रं इति श्रद्धानं स तस्य अगुप्सां करोति तितो रत्मवपमाहारम्या रुचिर्युज्यतेऽतिचारः ।। परदिठ्ठीण पसंसा परशब्दोऽनेकार्थयाची । नापरो प्रामः पाटलिपुत्रादित्यावी । तथा कचिवम्याथै, परे आचार्या अन्ये इत्यर्थः । तथा इमाथे, परं धाम गतः इमिति यावत् । इह तु धन्यवाची । रष्टिः धडा रचिः परा अन्या रणिः श्रद्धा येषां ते परहणयः । तत्त्वहनापक्षाया अतत्वदृष्टिरन्या तेषां प्रशंसा स्तुतिः । अपायदणसवणा चय-अनागतनं पइविध मिथ्या, मिथ्याश्य, मिथ्याज्ञानं, तसन्तः, मिथ्याचारित्र मिथ्याबारित्रवन्त निमिध्यान्वमशदान तनवायां मिथ्यारिचासी नातिचारता । मिथ्याणीनां तु मया बहु मननं तणं । मिथ्याशानसया नाम निरपक्षनयदर्शनोपवा इदमेव तस्यामिति श्रद्धानम्पादयामि श्रोतगामिति कियमाणो मिथ्याशानिभिः सह संवासः । तत्र अनुरागो वा ददननिर्वा तत्सेवा । मिथ्याचाग्निं नाम मिध्या शानिनामाचरण तषानुवृार्तद्रव्यलाभाद्यपंप्रया द्रव्यालाभोपतप पा सांगत्यादिकं एतेषां सम्यकस्यानिचाराणां वजनं । एवं उत्पन्न सम्बन्धनबारपरहार भाग्यमान महायं लभते इति सम्यक्त्वातिचारानिदिशक्ति - मूलास-- शेका-. संशयप्रत्ययः किं यदि यनय यात्मक: स चेह ज्ञानावरणकदिवमात्रप्रवृत्त विवक्षितो, न मिथ्यात्वकोदयनिमित्तस्तस्यैव निश्चयप्रत्ययाश्रयं दर्शन प्रनि महत्वोपपलनतरस्य । तस्य मदर्शनोपमईनात्मक मिथ्यादर्शनाबिकल्पात्मकत्वना वक्ष्यनागावात । तथादि-इदं वस्तुजा सवन यथादृष्टं तथैवति प्रतिपाद्यमानस्यैव यदा स्वस्य शुनज्ञानावरणक्षयोपशमविशेपाभावान, उपदेशकविरहात्तस्य वा सताऽपि बचनचातुर्यवेधु निर्णयकारि श्रुतवचनानुपलब्धेर्वा, काललधेरभाषावा किमिदीदृशं या अन्यदन्याथै बा तत्वमिति संशयः स्यात्तदा दर्शनस्यातिचारः शंकेति व्यपदिश्यते । यदा पुनरहषु सर्वज्ञतैय दुषधारा अयमेव सर्वज्ञो नेतर इति आगमशरणतायामपि आगमेषु को वस्तुयाथात्म्यानुसारी को या नेति मिथ्यात्वकर्मपाकपारतंत्र्यात्संशयमाभिनिवेशमानस्य तत्त्वाश्रद्धानमुदेति । तदा संशयप्रत्ययोपनीतत्यात्तत्संशयमिथ्यात्वमित्युच्यते । न संशयोऽस्सीत्येतायतैव दर्शनस्यातीचारो वाध्यः किं सर्हि प्रवचन गोचरायां चलत्या प्रतीतो सत्यामन्यया अन्नत्यानां समरष्टीनां रज्जूरंगस्थाणुपुरुषाविषु किमयं रज्जुक्त सर्पः, स्थाणुः 'पुरुषो वा किमित्यनकः संशयात्ययो जायते । इति निःशंकत्वं सुदुष्करं स्यात् । वथा अत्राणभयमपि शंका केचिदाहुः । O
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy