________________
मला
यदि न हो तो जैसे भतकालमें जन्ममरणके दुःख इस जीवको भोगने पड़े थे ऐसे ही दुःख भविप्पत्कालमें भी अवश्य मोगने पड़ेंगे.
आश्वासः
मम मम्मका निरतिवारं गुणोज्वलिन भायनीय इयतदानऐ उत्तरमधेन तत्रातिचारनिवेदनार्थोत्तरगाथा
सम्मत्तादीचारा संका करखा तहेव विदिगिछा ।। परविठ्ठीण पसंसा अणायदणसेषणा व ॥ ४ ॥ शंकाकांक्षाचिकित्सान्यदृष्टिशंसनसंस्तवाः॥
सदाचाररतीचाराः सम्यक्त्वस्य निवेदिताः ॥ ४७ ॥ विजयोदया-सम्मसादीचारा भवानस्य दोषाः । संका शंका, संशयप्रत्ययः किं स्विदित्यनषधारणास्मकः । स निश्चयप्रस्ययाश्रयं दर्शने मसिनयति । ननु सति सम्यपत्ये प्ततिचारो युज्यते । संशयन मिथ्या. स्वमायहति । तथाहि मिथ्यात्यमेवेचु संशयोऽपि गणितः।
संसदमभिगहिवं अणभिग्गदिदं च तं तिधिध ' इति । सत्यपि संशये सम्यग्दर्शनमस्त्येषेति अतिचारता युक्ता । कथं ? श्रुतज्ञानाधरणक्षयोपशमधिशेषाभावात् उपदेष्टुरभावात् , तस्य था पवननिपुणता नालि, तन्निर्णयकारिश्रुतयचनानुपलब्धेः, अभावाद्वा, काललम्धेरभावाद्वा यदि नाम निर्णयो नोपजायते । तथापि तुर्द यथा सर्वबिदा उपलब्धं तथैवेति असहमिति भाययतः कथं सम्यक्त्वहानिः । एवंभूतधद्वारहितस्य को वेति किमत्र तत्व मिति अहऐषु कपिलादिषु सर्चशतष तुरपधारा, अयमेव सर्ववित्रेतर रति भागमशरणतायां को घस्तुयाधात्म्यानुसारीको घा नेति संशय पवेति यत्तत्त्वाश्रद्धानं संशयप्रत्ययोपनीतत्वासत्संशयमिथ्यान्वमित्युच्यते । अश्रज्ञानरूपतव लक्षणं मिथ्यात्वस्य यथा पक्ष्यति तं मिच्छस समसइइणं तशाण होदि अस्थाण' मिति । अन्यथा मिथ्याशानस्य मिथ्यावर्शनस्य च मेदोन मेवेद, भेदश्च स्फुटो चाफ्यांतरे 'मिच्छाणाणमिच्छाईसण मिच्छाचारितादो परिविरदोमीति'। किं च व्यस्थानां रज्जूरगस्थाणुपुरुषाविषु किमियं रज्जूरुरगः, स्थाणुः पुरुषो पाकिमित्यनेकः संशयप्रत्ययो जायते इति ते सम्यग्दृष्टयः स्युः ।।
कांना गाड्या आसक्तिः, सा च दर्शनस्य मर। यो आहारे कांक्षा, स्त्रीवस्त्रगंधमायालंकारादिषु वायरसम्यग्दृष्टरिताभिरतम्य या भवति । यथा प्रमनुसंयतस्य परीपहाकुलस्य मझ्यपानादिषु पंक्षा सभवतीनि मानिचारदर्शनता स्यात् । तथा मध्यानां सुग्नकांक्षा असल्येयेत्यत्रोच्यते न कांक्षामाप्रमतीचारः किंतु दानाद्रनादानाहेवपृजाधास्तपसश्च जागेन पुण्येन ममेदं कुलं, रुप, विसं, स्त्री-पुत्रादिकं, शत्रुमर्दन, स्त्रीत्वं. 'स्वं या सातिदार स्यादिति कांक्षा इह गृहीता एपा अतिचारो दर्शनस्य ।
HTTE
१४३