SearchBrowseAboutContactDonate
Page Preview
Page 1620
Loading...
Download File
Download File
Page Text
________________ लाराधना आश्वास - तह अण्णाणी जीवा परिमाणच्छुहादिबाहेहि || अदिगच्छति महादुहहेदु संसारसप्पमुहं ॥ १७८४ ॥ क्षुत्तृष्णादिमहाव्याधप्रारब्धश्चेतनस्तथा ॥ अज्ञो दुःखकरं याति संसारभुजगाननम् ।। १८५४॥ विजयोदया-तह अण्णाणी जीया तथा अशानिनो जीवाः । परिमाणमछुहादिवा हि अनुभाग्यमानाः क्षु दादिभियात्रैः व्याधैश्च । अदिगच्छन्ति प्रविशति । महावुहहेदु महतो दुःखस्य निमितं । संसारसप्पमुहं संसारसपमुलं ॥ मूलारा-अदिगच्छति प्रविशति । अर्थ-ये अज्ञ संसारी जीव क्षुधा, दक्षा रूप व्याधोंसे और व्याघ्रोसे पीडित होकर महादुखदायक संसाररूपी सर्पके मुंह में प्रवेश करते हैं. जावदियाइं सुहाई हवंति लोगम्मि सबजोणीम् ।। साईपि विधाइ अगतखुत्ती इमो पत्तो ॥ १७८५ ॥ यावन्ति सन्ति सौख्यानि लोके सर्वासु योनिषु ॥ प्रामानि तानि सर्वाणि यहवार शरीरिणा ।। १८५५ ।। विजयोदया-जावदियाई याति । सुहाणि होति लोगस्मि सुखानि भवति लोके । सव्वजोणीसु सर्वासु । योनिषु। ताईपि बटुविधाई तान्यपि बहुविधानि । तखुनो रमो पत्तो अनंतवारमय जीवः प्राप्तः ।। मूलारा-पष्टम् । अर्थ-सर्व योनिआ जितने नानाप्रकारके सुख है वे भी इस जीवको अनंतयार प्राप्त हो गये हैं. Dha enा दुक्खं अणतसुत्तो पावेत्त सहपि पावदि कहिं वि ॥ तह वि य अणंत खुत्तो सव्वाणि सुहाणि पत्चाणि ॥ १७८६ ।। अवाप्यानतो दुःखमेको लभते यदि ।। सुर्य तथापि सर्वाणि तानि लडधान्यनेकशः॥ १८५६ ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy