________________
लाराधना
आश्वास
-
तह अण्णाणी जीवा परिमाणच्छुहादिबाहेहि || अदिगच्छति महादुहहेदु संसारसप्पमुहं ॥ १७८४ ॥ क्षुत्तृष्णादिमहाव्याधप्रारब्धश्चेतनस्तथा ॥
अज्ञो दुःखकरं याति संसारभुजगाननम् ।। १८५४॥ विजयोदया-तह अण्णाणी जीया तथा अशानिनो जीवाः । परिमाणमछुहादिवा हि अनुभाग्यमानाः क्षु दादिभियात्रैः व्याधैश्च । अदिगच्छन्ति प्रविशति । महावुहहेदु महतो दुःखस्य निमितं । संसारसप्पमुहं संसारसपमुलं ॥
मूलारा-अदिगच्छति प्रविशति ।
अर्थ-ये अज्ञ संसारी जीव क्षुधा, दक्षा रूप व्याधोंसे और व्याघ्रोसे पीडित होकर महादुखदायक संसाररूपी सर्पके मुंह में प्रवेश करते हैं.
जावदियाइं सुहाई हवंति लोगम्मि सबजोणीम् ।। साईपि विधाइ अगतखुत्ती इमो पत्तो ॥ १७८५ ॥ यावन्ति सन्ति सौख्यानि लोके सर्वासु योनिषु ॥
प्रामानि तानि सर्वाणि यहवार शरीरिणा ।। १८५५ ।। विजयोदया-जावदियाई याति । सुहाणि होति लोगस्मि सुखानि भवति लोके । सव्वजोणीसु सर्वासु । योनिषु। ताईपि बटुविधाई तान्यपि बहुविधानि । तखुनो रमो पत्तो अनंतवारमय जीवः प्राप्तः ।।
मूलारा-पष्टम् । अर्थ-सर्व योनिआ जितने नानाप्रकारके सुख है वे भी इस जीवको अनंतयार प्राप्त हो गये हैं.
Dha
enा
दुक्खं अणतसुत्तो पावेत्त सहपि पावदि कहिं वि ॥ तह वि य अणंत खुत्तो सव्वाणि सुहाणि पत्चाणि ॥ १७८६ ।। अवाप्यानतो दुःखमेको लभते यदि ।। सुर्य तथापि सर्वाणि तानि लडधान्यनेकशः॥ १८५६ ।।