________________
SARAN
CASE
मृलागधना
आश्वासः
सचिन शीतसंवृता सेतरा मिश्राश्चैकशस्त धोनय इति सूत्रे ये निर्दिष्टाश्चतुरशीतिशतसहस्रविकल्पास्त इह न गृहोते । यतः सूतिरे देवाचगारकत्वमनुष्यन्यतिर्थक्त्वाम्या भवपर्यायपरावृत्तिर्भवसंसार हन्युक्तः॥ णिग्यादिजहगणाविसु नाव दु उल्लिया रोवजा । मिच्छत्तसिदेण महिदी मज्जिदा पशुसो इति वचनात् । योनयो न भवशब्दवाच्याः। जीवषयीयो दि भयस्तत्र भन्नसमारशिद्विधः- शिव्यमेजोघायुवनपत्रिकायाः प्रतीक यादरमध्यपर्याप्तकापर्याप्त विकल्पाद्विशतिविधाः। द्विविचतुरिद्रियासंज्ञाविधिकल्पा: पंद्रियाच पक्षापयाप्तकविकल्पा देशविधाः । अन्ये तु भवपरिवर्तनमेवं वदति | नरकगतौ सर्वजघन्यमायुर्दशवर्षसहस्राणि । तेनायुपा तत्रोत्पत्र पुनः पविभ्राम्य तेनैवायुया तब जायते । एवं दशवर्यसहस्राणां यावंतः समयास्तावत्कृत्वा तव जातो सृतः पुनसेकसमयाधिकभाषन प्रयस्त्रिंशत्सागरोपमाण परिसमापितानि ततः प्रयुल्य तियेग्गती अंतर्मुदायुःसमुत्पन्नः पूर्वोक्तन क्रमेण त्रीणि पश्योपमानि परि. समापितानि ततः प्रत्युत्य एवं मनुष्यगसी । देवगतो नारकवत् । अयं तु विशेषः,एकत्रिंशत्सागरोपमाणि परिसमापितानि यावत्तावनयपरिवर्तगाः सास्ता भवंति । अनंतवारमय प्राप्तो जीवः॥
मूलारा-भवसंसारमाइ-जोणीओ आश्रयाः । ते ह जीवतव्याणां पादरसूक्ष्मपर्यातकापर्याप्तकालयाः स्थावराणो विंशतिः नसानां च बादरवनियमादशेति त्रिंशत्पर्याया विवक्षिताः । चतुरशीतिलनसंख्याःसचित्तादियोनयः। देवत्यनारकत्वमनुष्यत्व तिर्यक्वाण्यपर्यायपरावृत्तेर्भवसंसारस्वेन प्रधान्तरे ऽमिधानात् । तथा चोक्त
णिरयादिजहणाविसु जाब दु उवरिल्लियाटु गेवेजा ।।
मिच्छचसंसिदेण दु भवलिदी भन्निदा बहुसो। अन्ये तु भवपरिवर्तनमेवमातुः ॥ नरकगतौ सर्वजघन्यमायुर्दशवर्षसहस्राणि । तेनागुपा तत्रोत्पन्नःपुनः परिभ्रम्य तेनैवायुपा तत्रैव जातो मृत: 1 पुनरेकसमयाधिकभावेन तत्रैव जातो; यावत् प्रयस्त्रिंशरमागरोपमाणि परिसमापितानि । ततः प्रच्युत्य तिर्गमातौ सर्वजघन्यांत हूर्तायुषोत्पन्नः । पूर्वोक्तेन क्रमेण त्रीणि पल्योपमानि तेन परिसमापितानि, एवं मनुष्यगतौ च । देवगतौ मारकगनिबत । अयं तु विशेषः । एकत्रिंशत्सागरोपमाणि परिसमापितानि । एवं समुदितं यावत्तावद्भवपरिवर्तन ॥
अर्थ-नामकर्मके गति जाति वगैरे अनेक भेद हैं. उसमें जातिकर्मके पांच भेद हैं इन जातिकर्मके उदयसे एकेद्रियादि जीवोंके जो आश्रय है उनकी योनि कहते हैं. बादर, सूक्ष्म, पर्याप्त और अपर्याप्त ऐसे इन योनिओंके भेद है. येही जीवद्रव्योंको यहां आश्रयभूत समझने चाहिये. सचित्तयोनि, शतियोनि वगैरह चौरासीलक्ष.योनिमेद जो सूत्रमें कहे हैं उनका यही संबंध नहीं है. क्योंकि सूत्रांतरमें देवत्व, नारकत्व, मनुष्यत्व और