SearchBrowseAboutContactDonate
Page Preview
Page 1553
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास बिपाकश्च द्विधाम्नातः कर्मणामाप्तसूक्तिषु ।। यथाकालमुपायाच फलपक्तिर्वनस्पतेः ॥ यथा तथैव कर्मापि फलं दत्ते शुभाशुभं ॥ मूलोसरप्रकृत्यादिबंधसत्वायुपाश्रयः॥ कर्मणामुदयश्चित्रः प्राप्य तव्यापिसमिधि ।। त परिपालाय चेष्टते ।। ततो ध्येयमिदं ध्यानं मुन्त्युपायो मुमुक्षुभिः।। संस्थानविषयं प्राहुलझेकाकारानुचितनम् ॥ तदन्तर्भूतजीवादितत्वान्धीक्षणलक्षणम् || दीपाविधवलयानद्रीन्सरितश्च सरांसि च ॥ विमानभवनयंतरावासनरकक्षितीः ।। त्रिजगत्सन्निवेशेन सममेतान्यथागमम् ॥ भाषान्मुनिरनुध्यायेन्संस्थानविषयोपगः ।। जीवभेदाश्च तत्रस्यान्ध्यायेन्मुक्ततरात्मकान् ।। ज्ञातकर्तृत्वभोक्तृत्वद्रष्टत्वादीभ तद्गुणान् । तेषां स्वकृतकानभावोत्थमतिदुस्तरे। भवाधिव्यसनावर्त दोपयादाकुलाकुलं || मझामनावा संतार्यमतार्य ग्रंथिकात्मभिः ।। अपारमतिगंभीर ध्यायेदध्यात्मविद्यतिः ।। किमत्र बहुनोक्न सर्वोप्यागमविस्तरः ।। नयभंगशताकीर्णो ध्येयोऽध्यात्मविशुद्धये ॥ तदप्रमत्तमालब स्थितिमांवर्मुदानिकीम् ।। १५३८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy