SearchBrowseAboutContactDonate
Page Preview
Page 1554
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः दधानमप्रमत्तेषु परी कोटिमधिष्ठितम् ॥ सद्दृष्टिषु यथाम्नाय शेषेध्वपि कृतस्थितिः ॥ प्रकृष्टिश्शुद्धिमहेश्याश्योपोटूल हितम् ।। शापोशामिक मारतात्य नि । मोहोदक महाप्रामहर्षिभिरुषासितं ॥ वस्तुधर्मानुयायित्वात्प्रासावनिरुक्तिकम् ॥ धर्म्य ध्यानमनुध्येयं यथोक्तध्येयविस्तरं ।। प्रसिद्धचित्तता धर्मसंवेगः शुभयोगता ।। सुश्रुतत्वं समाधानमाशाधिगमजा रुचिः ॥ भवन्त्येतानि लिंगानि धर्वस्यांतर्गतानि वै ।। अनुप्रेक्षाश्व पूर्वोक्ता विविधा शुभभावनाः ।। बराहो हि लिंगमंगानां सनिवेशः पुरोहितः। पसमयकता सौम्या दृष्टिक्षेत्यादिलक्षणं ।। फलं ध्यानवरस्यास्य विपुला निर्जरैनसां । शुभकमायोद्भुतं सुखं च विबुधेशिनां ।। स्वर्गापवर्गसंप्राप्तिं फलमस्य प्रचक्षते ॥ साक्षात्वर्गपरिप्राप्ति पारंपत्पिरं पदं ॥ ध्यानेऽप्युपरते धीमानभीक्ष्णं भावयेन्मुनिः ।। सानुप्रेक्षाः शुभोदक भवाभावाय भावनाः॥ इति ।। व्याख्यावार्थसुग्वस्मृत्यर्थ चेयं गीलिरंतश्चिन्त्या--- ध्यानस्य लक्ष्मभिनिर्धचोधिपतिदेशकालफलभावाः ॥ स्थान प्रभेदनामार्थनिर्णयो गोचरो बलाधानम् || १५३९
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy