________________
मूलाराधना
आश्चासः
ज्ञान यस्मिन्नस्ति तदाशाविषयमपायविचय, विपाकविचयं, संस्थानविषय घेति चतुर्विध धर्मध्यानं मुमुक्षा प्रणिधत्ते । तयथा--
उपदेष्टुरमावान्मंदबुद्धित्वात्कर्मोदयात्सूक्ष्मत्याच पदार्थानां हेतुरष्टांतोपरमे सर्वशप्रणीतमागर्म प्रमाणीकृत्य इत्थमेवेवं नान्यथा वादिनो जिना इति गहनपदार्थ श्रद्धानादर्थावधारणमामाविषयः । अथवा स्वयं विदितपदार्थतत्त्वस्य सतः गई प्रतितिराव दियो, रणतिवादाविरोधेन तस्मसमर्शनस्तर्कनयप्रमाणयोजनपरः स्मृविसमन्वाहारः सर्वशासाप्रदर्शनार्थत्वावाझाषिचय इत्युच्यते ।। जात्यंधवन्मिभ्यादृष्टयः सर्वप्रणीतमार्गाद्विमुखा मोक्षार्थिनः सन्मार्गापरिझानात्सुदूरमेयापयांतीति सन्मार्गापायचिंतनमपायविचयः । अथवा मिध्यादर्शनशानचारित्रेभ्यः कथं नाम इमे प्राणिनोऽपेयुरिसि स्मृतिसमन्वाहारोपावविषयः ॥ कर्मणां झानाधरणादीनां द्रव्यक्षेत्रकालभवभाषप्रत्ययं फलानुभवं प्रति चिंताप्रबंधो विपाकचिचयः॥ त्रिलोकसंस्थानस्वभावविचारणप्रणिधान संस्थानविषयः । स एवं संक्षेपेण धर्मध्यानभेदनिर्णयो विस्तरतस्त्वाति धर्म्य
यया
तदातापायसंस्थानविपाकविषयात्मकं ।। चतुर्विकल्पमाम्नातं ध्यानमाम्नायवेदिभिः ॥ तत्रत्यागमः सूक्ष्मविषयः प्रणिगंद्यते ।। दृश्यानुमेयवयं हि श्रद्धेयांशे गतिः श्रुतेः ।। जैनी प्रमाणयमाहां योगी योगविदाधरः ।। ध्यायेवास्तिकायादीम्भावान्सूक्ष्मान्यभागमम् ।। माशाविषय एष स्यादपायविषयः पुनः ।। तापत्रयादिजन्माधिगतापायषिचिंतनम् ॥ सवपायप्रतीकारचित्रोपायानुपिंसनम् ॥ अत्रैवान्तर्गतं ध्येयमनुप्रेक्षाविलक्षणम् ॥ शुभाशुभविमक्तानां कर्मणां परिपाकता भवावर्तस्य वैघियमभिसंदधतो मुनेः। विपाकविषयं धर्यमामनंति कृतागमाः ।।