________________
मूलाराधना
मात्रामा
--
-
रुतमलोनिरोधः किं करोनीत्याशक्या:
एयग्गेण मणं रुभिऊण धम्म वउविहं झादि । आणापायबिधार्ग विचयं संठाणविचयं च ॥ १७.८॥ ध्यायत्येकाग्रतस्को धर्मध्यानं चतुर्विधम् ॥
आज्ञापायचिपकानां संस्थाया विचयं सुधीः ॥ १७७५ ।। विजयोदयाय म्गेण पकभ्ययमुखतया । मण भिवृषा मनो निरुध्य । धम्म धम्यवस्नुस्वभाव । चविहं चतु. किलो दि ध्यायनि । अन्नपनिकरोयमुक्ता मयकारंजा । वायापरिकर उच्यत । पर्वतगृहरयां, गिरिकंदरे, दया भर कार। नहापुन्निने, पितृवंग, जाणीवाने, शुन्यामार वा व्याटलगायो पशुना, पक्षिणां, मनुष्याणां वा ध्यानविनकारि गाँ राजधानन्य नवम्भरागभिक्षा जीववैजिने. जशीवानरवानादिविरहिते, निरस्तेद्रियमनोविक्षहती.शुचावनुकृल मा भूभाग मंद मंद प्राणापानविचार नायक हदि ललाटेप वा मनोति यथापरिचय प्रणिधातीति वाह्यपरिकरः। आणापायविपाकविनय आशपिवयभपायनिचयं विपाकविनाप, मटाणधिनये न मम्मानविचयं च 1 ताशाविचयो निरूप-कर्माणि मूलोत्तरप्रतानि तषां चतुर्विधो बंधपर्याय उदयफलविकल्पः जीवद्रव्यं मुषत्यवस्थ ल्येषमादीना मतौद्रियत्वात् श्रुतक्षानाधरणक्षयोपशमप्रकर्षाभावात् युद्धपतिशये असति दुरवयोधं यदि नाम षस्तुतत्वं तथापि सर्वशवानप्रामाण्यास् आगमविषयतत्यं तथैव नान्नाथेति निश्चयः सम्यग्दर्शनस्वभाचा घारमोक्षदेतरित्याशाविचारनियमानं आकाविचयाक्यं धर्मध्यानं । अन्ये तु वदंति स्वयमधिगतपदार्थतत्वस्य परं प्रतिपादयितुं सिद्धांतनिरूपितार्धप्रतिपशिलभूतयुक्तिगवेषणावहितन्निसा सर्वज्ञानप्रकाशनपर अनया युक्त्या इयं सविदामाशापयोधयितुं शक्येति प्रपतमामस्वादशाषिचय इत्युच्यत इति ॥ अमादौ संसारे खैर मनोवाकायवृत्तमम मममनो याकायस्थाऽपाया कथं स्यादिति अपाये विचयो मीमांसास्मिन्नस्तीत्यपायपिचयं द्वितीय धर्मध्यानं । जात्यंधसंस्थानीया मिथ्याएयः समीचीनमुक्तिमार्गापरिज्ञानात् दूरमेवापयति मार्गादिति सम्मापाये प्राणिनां विचयो विचारो यसिमस्तदरायविचयं इत्युच्यत इति मिथ्यावर्शनशानवारिप्रेभ्यः कथमिमे प्राणिनोऽपेयुरिति स्मृतिससम्बाहारोऽपायधिवयः। चिपाकविचय उच्यते-समूलोत्तरप्रकृतीनां कर्मणामप्रकाराणां चतुर्विधबंधपर्यायाणां मधुरकटुकषिपाकानां तीनमध्यमदंपरिणामपंचकृतानुभाषीयशषाणां द्रब्यक्षेत्रकालभावापेक्षाणां पतासु मतिषु योनिषु या इत्थंभूतं फसमिति विपाके कर्मफले चिचयो विचारोऽस्मितिति विपाकविचयः ॥ वेवासनझल्लरीमृद संस्थानो लोक इति लोकत्रयस स्थाने विचयोऽस्मिश्रिति संस्थानविचयता।
एवं कृतपरिकर्मा मुमुक्षुः किं करोतीत्यात्राइमूलारा-एयगोण एक येयमुखतया । रुभिऊण निरुध्य । आयेत्यादि आशादिषु विषयः सम्यविचारणानिष्ट