________________
मूलाराधना
आधार
अपि च- गहियं न मृगणगण पर संगोण गोड।
जाणटु सुअमरल रवि मोमादि अप्पसम्भावे ॥ ध्यानका परिकर कहनेके लिये गाथा
अर्थ-नेत्रोंको बाम पदार्थोके अवलोकनसे हटाना चाहिये अर्थात नाकके अग्रभागपर नेत्रोंको निश्चल करना चाहिये. तदनंतर एक विषयको धारण करनेवाले परोक्षज्ञानमें अपना ज्ञानोपयोग स्थिर करना चाहिये. स्वसंवंदनज्ञानसे जिसका अनुभव आता है ऐसे अपने शुद्ध चतन्यरूप आत्मामें श्रुतज्ञानके साहाय्यसे आगमसे जाने हुए पदाथोंका स्मरण करना चाहिये. यह ध्यान मुनिमण संसारसे मुक्त होनेके लिये करते है.
पच्चाहरितु विसयहिं इंदियेहि मणं च तेहिंतो ॥ अप्पाणम्भि मणं तं जोगं पणिधाय धारेदि ।। १७०७ ।। प्रत्याहत्य मनोक्षाणि विषयेभ्यो महायलः॥
प्रणिधानं विधत्तेसावत्मनि ध्यानसालसः ॥ १७७४ ॥ विजयोदया-पच्चाहरितु प्रत्याहृत्य । विसयहिं विषयेभ्यः। इंदियाई इंद्रियाणि मणं च मनश्च व्यावतं । तेहितो विषयेभ्यः । मण तं धारेवि तम्मनो धारयति । अप्पाणंहि आत्मनि । जोगं योगं वीर्यातरायक्षयोपशमजवीयपरिणाम । पणिधाय प्रणिधायास्थाच्य,एतदुक्तं भवति वीर्यपरिणामेन नोदंद्रियमति धारयतीति ।
पुनरांतरमेच परिकर्माह
मूलारा---पच्चाहरितु व्यावयं । इंदियाई चक्षुराद्युपयोगान् । मणं नो इंद्रियमति । तोहितो तेभ्यः । च विषयीकृतं । जोगं पणिधाय वीर्यातरायक्षयोपशम वीर्यपरीणाममवष्टभ्य वीर्यपरिणामविशेषेण शुद्धस्वात्मनि निविपयां नोइंनियमति धारयतीत्यर्थः । स एषोऽन्तः परिकरः सूत्रकृसोक्तः । वास्त्वयं---
पर्वतगुदायां, गिरिकदरे, पर्या, तरुकोटरे, नदीपुलिने, पिसृषने, जीर्णोचाने, शून्यागारे, वा व्यालमृगानं पशूनां पक्षिणां, मनुष्याणां या ध्यानविनकारिणां सान्निध्यशून्ये, तन्त्रस्थैरागंतुभिश्च क्षुद्रजीवर्वर्जिते उष्णशीतीने प्रवातादिविहिते निरस्तेन्द्रियमनोविक्षेपड़तो, शुपावनुकूलस्पर्शभूभागे मंदमंदप्राणापानमचारी नामेरुवं, हदि ललाटे षा यन्त्र वा मनोवृत्ति यथापरिचयं प्रणिधाय ध्यायतीति तथैव चाज्ञाचक्षुस्सत्र मतो भगवड्रामसेनपादा:--
१५