________________
मूलाराधना
१५३०
अंतर्मुहूर्तकालं सवप्रशस्तावलंबनम् ॥ क्षायोपशमिकोऽस्य स्याद्भावस्तिर्यगातिः फलम् ॥ तस्मादर्थ्यानमार्त्ताख्यं देयं श्रेयोर्थिनामिदम् ॥ मूच्छा कौशील्य कैनाश्यकौसीयान्यतिगृध्नुता ॥ भयोद्वेगानुशोकाश्च लिंगान्यार्ते स्मृतानि वै ॥ बाह्य च लिंगमार्तस्य गात्रग्लानिर्विवर्णता ।।' हस्तन्यस्तक पोलवं युतान्यज्ञ लाया ।
रौद्रभेदानाह
मूल्ारा---सारक्खणेलु शस्त्रादि गृहीत्वा स्वद्रव्यादिरक्षणे । छत्रिवधारभ पट्जीवनिकाय हिंसनं । कई द प्राणिन इति रुद्रोस्रो रुद्रे भवं रौद्रं ॥ समासेण संक्षेपेण, विस्तरस्यापारको | यथा—
प्राणिनां रोदनाद्रः क्रूः सत्येषु निर्घृणः ॥ पुमांस्तत्र भवं रौद्रं विद्धि ध्यानं चतुर्विधम् ॥ हिंसानंदमृपानंदस्तेयसंरक्षणात्मकम् ॥ षष्ठान्तु तद्गुणस्थानात्मा पंचगुणभूमिकम् ॥ प्रकटतर दुर्लेश्यात्रयोपोद्बलबृंहितम् ॥ अंतर्मुहूर्त कालोत्थं पूर्ववद्भाषमिध्यते || वधबंधाभिसंधानसंगष्ठछेदोपतापने ॥ डपारुष्यमित्यादि हिंसानंदः स्मृतो बुधैः || हिंसानंद समाधाय हिंखः प्राणिषु निर्घृणः ।। हिनत्यात्मानमेव प्राक् पश्चाद्धन्यान वा परान् ॥ पुरा किलारविदाख्यः प्रख्यातः खचराधिपः ॥ रुधिरस्नानरौद्राभिसंधिः श्राधी विवेश सः ॥
अश्वास
७
१५३०