________________
मूलाराधना
आश्वासः
स्तेयासत्यवचोरक्षापडिधारंभभदतः ॥ कषायसहितं रौद्रं ध्यानं ज्ञेयं समासतः ॥ १७६९ ॥ प्रियायोगाप्रियप्राप्तिपरीषहनिदानतः ॥ कषायकलितं ध्यानमार्न प्रोक्तं चतुर्विधम् ॥ १७०। रौद्रमार्त्त त्रिधा त्यक्त्वा सुगतिप्रतिबंधकम् ।।
धर्म्यशुक्लये योगी साम्यं कर्तुं प्रवर्तते ।। १७७१ ॥ विजयोदया-अवष्ट अपहत्य । अरुहेचाननीटे । प्रहहो भागय त्याम्नायो । मुगदर घुसे सुगतचिप्रभूत । धम्म सुक्के वा धम्र्ये धक्के वा ध्यानेऽसौ क्षपकः । समण्णागमवी सो होवि सम्यगनुपरतमतिर्भवति ॥
संक्षेपेणार्तध्यानविकल्पान्ध्याचष्टेमूलास-अहं ते अमनोज्ञसंयोगादिना पीडिते पुंसि भवमात । उक्तं पाएँ
ऋते भवप्रथा क्याथानमा पतुर्विधं ॥
इष्टानवाप्त्यनिष्टातिनिदानासातहेतुकम् ॥ कसायसहिद प्रमादाधिष्ठितत्वात् ।। समासेण संक्षेपेण । विस्तरस्त्वा!क्तो यथा
ऋने बिना मनोज्ञार्थाद्ववमिष्टवियोगजम् ॥ निदानप्रत्ययं चैवमप्राप्वष्टार्थचित्तनात् ।। भरते छपगतेऽनिले भवमात नृतीयकम् ॥ भवेश्चनर्थमप्येक वेदनोपगमोद्भवम् ।। प्रात्यायोमनो तरार्थयोः स्मृसियोजने ॥ निदानवेशनापायविषये चानचितन ।। इत्युक्तमार्समाात्मचिंत्यं ध्यानं चतुर्विधम् ।। प्रमादाधिष्ठित तत्तु षड्गुणस्थानसंश्रितम् ॥ अप्रास्ततम लेश्यात्रयमाश्रित्य भितम् ।।
-
-
-
-
-
१५२९