SearchBrowseAboutContactDonate
Page Preview
Page 1543
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासा अट्टे चउप्पयारे रुद्दे य चरबिधे य जे भेदा ! ते सव्वे परिजाणादे संथारगओ तओ खबओ ॥ १७.१ ॥ रोद्रं चतुर्विध ध्यानं ये चाते सन्ति केचन ।। ते भेदा दूरसस्त्याज्या विज्ञाय विधिविना ।। १७६८ ॥ बिजयोदया-अ चप्पयारे आतै चतुःप्रकारे. जे भेदा कहे य चदुन्विधे ये भेदाः । ते सव्ये परिमाणदि तान् सर्यान् विजानाति । संधारगदो संस्तरगतःतमो सधगो असी अपकः। जो यत् परिहरे धुरस कथं तत्वतोऽनवबुध्यमानो नियोगतः परिहरेदि छदि । यार्थ आर्तरौद्र परिहरन् तस्मात् महातव्येप्ति इति दर्शयति । यो पत्रियोगतः परिनिहीति स नित्य तस्वरूपपरिज्ञानपरो भवतीति सविकल्पमपि दुर्ध्यानद्वयं अपक्रम विमर्शनीयभित्युपदेष्टुमिदमाह मूलारा-4रिजाणदि लक्षणनियंचनभेदस्वामिदेशकालफलभाषगुणस्थानप्रमदानामर्थनिर्णयविषयलाधारात रौद्रं च अपयुध्यते इत्यर्थः ।। अर्थ-आध्यानके चार प्रकार है तथा रौद्रघ्यानक चार भेद है. संस्तरपर पड़ा हुआ क्षपक इनके सर्व भेदोंका स्वरूप जानता है. यदि इनके भेदोंका परिज्ञान उसको न होगा तो वह उसका त्याग नहीं कर सकेगा. आर्तरौद्रध्यानका त्याग करनेके लिये उसके स्वरूपका ज्ञान होना अवश्यंभावी है. अमगुण्णसंपओगे इविओए परिस्सहणिदाणे ॥ अद्रं कसायसहियं झाणं भणियं समासेण ॥ १७०२॥ तेणिकमोससारक्खणेसु तह चव छविहारंभे ॥ रुई कसायसहियं झाण भणियं समासेण ॥ १७०३ ॥ अवहट्ट अदृरुद्दे महाभये सुग्गदीए पञ्चूसे ॥ धम्मे सुक्के य सदा होदि समण्णागदमदीओ ॥ १७०४ ।। १५२८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy