________________
मूलाराधना
यह वस्तुस्वरूप इस तरहसे है ऐसा जो आगममें कहा गया है, उस विषयमें अरुचि होना यह मिथ्यादर्शनरूप अश्रद्धान है. और प्रकृत विषयमें ऐसी अश्रद्धा नहीं है. यहां जीवादिकका ज्ञान नहीं है परंतु जिनेश्वरके प्रतिपादित जीवादि तत्व सच्चे हैं ऐसी मनमें प्रीति-नि उत्पन्न हो र वियोग समरनी चाहिथे.
आश्वास
१३५
अजालव्यं प्रकारांत पापि निदेष्टु उत्तरगाथा--पूर्व सद्यचिपयश्रधानमुकं, 'पश्चादतिशयप्रतिपादनार्थ जीवद्रव्यविषया अद्धा निरूपिता अनंतरगाथया । इह तु भास्त्रबादयोऽपि श्रद्धातल्या इति सूच्यते
आसवसंवरणिज्जरबंधो मुक्खो य पुण्णपावं च ॥ तह एव जिणाणाए सदहिव्या अपरिसेसा ॥ ३८ ॥ आस्रव संवरं यं निर्जरां मोक्षमंजसा ।।
पुण्यं पापंच सष्टिः अधाति जिनाज्ञया ।। ४१ ।। विजयोश्या-असयसंवरणिज्जर | आस्रवत्यनेनेत्यानयः । भानपत्यागच्छति जायते कर्मत्वपर्यायः पुगलानां येन कारपभूतेनात्मपरिणामन स परिणाम आनन । ननु कर्मपुद्रलानां नान्यतः आगमनमस्ति यमाकाशप्रदेशमाश्रित आत्मा सधैयायस्थिताः पुगलाः अनंतपदेशिनः कर्मपायं भजन्ते । 'एयक्ष्यितोवगाढ मिति वचनात् तत् किमुच्यते आगच्छतीति न दोषः । आगच्छन्ति टीफरते शानावरणाविपर्यायमित्येषं प्रदातव्यं । न देशान्तरपरिस्पद हागमन विवक्षितं । तेन तत्वोचनिन्दषमात्सर्याम्तरायासादनोपधातादयः जीवपरिणामाः कर्मस्वपरिणतेः पुनलानां साधकतमतया विषक्षिताः यासंवशम्देनोच्यते । अथवा आश्रयण कर्मतापरिणतिः पुद्गलाना आस्रव इत्युच्यते । सवियते संकभ्यते मिध्या
शनादिः परिणामो येन परिणामांतरेण सम्यग्दर्शनादिना, गुप्त्यादिना वास संपरः । निर्जीयते निरस्यते यया, निर्जरण या निसरा । आत्मप्रदेशस्थ कर्म निरस्यते यया परिणत्या सानिर्जरा। निर्जरणं पृथग्भयन विश्लेषणं या कर्मणां निर्जरा। मोक्ष्यतेऽस्यते येन मोक्षणमात्र वा मोक्षः। निरवशेषाणि कर्माणि येन परिणामेन क्षायिकशानदर्शनयथाण्यातचारित्रस शितेन अस्यते स मोक्षः । विश्लेषणे या समस्तानां कर्मणां । बध्यते अस्वतंत्रीक्रियन्ते कार्मणद्रव्याणि येन परिणामेन आरमनः स बंधः । अथवा वापते परवशतामापाद्यते सत्मा येन स्थितिपरिणतेन कर्मणा तत्कर्म बंधः । पुण्यं नाम अभिमतस्य प्रापकं । पापं नाम अनभिमतस्य प्रापकं । इह बंधशब्देन जीवपरिणाम पत्र गृहीतः न कर्म एच, पृथफ पुण्यपापग्रहणात्। ननून परिणामेन जीवपुत्रलयोरेवांतर्भाय आस्वादीना जीवपुलायथद्वानस्य पूर्वमुपन्यस्तत्वात किमर्थमिद सूत्रमिति नैप दोषः । विनेयाशयवैचिच्याद्देशनाभेद भागमवाश्येषु । ततः श्रद्धा तत्र सर्वत्र कार्येति चोदितं भवति । अश्रद्धानं न मनागपि कार्यम् ।
१३४