SearchBrowseAboutContactDonate
Page Preview
Page 1537
Loading...
Download File
Download File
Page Text
________________ मूलाराधना १५२२ ३ नीति सुत्रमुत्तरं नोपपद्यते न निर्जरानुतास्त्यार्त्तराद्रयोरिति । अत्रोच्यते । उत्तमसंहननस्यैकाग्र चितानिरोधो ध्यानमिती सूत्र मुख्यं ध्यानं मुक्त्यंगमुहित्य प्रवृत्तमुत्तरं तु सूत्रमासरोध शुक्लानीत्येतदेकाय चिंता सामान्येऽन्तर्भूतं अभिमतमपि ध्यानं निरूपयति । प्रस्तुतस्यैष ध्यानस्य अभिमतध्यानविविकरूपमधिगमयितुमतः प्रासंगिकयोः आ isabercre इति न दोषः ॥ अथवोत्तमसंहननग्रहणं वीर्यातिशयवत आत्मन उपलक्षणं, उत्तमस्य श्रीर्यातिशयघतो आत्मनो वस्तुनिष्ठत्व ध्यानं चतुर्विधं ध्यानं क्लेशहरं संसारदुःखभीरुः चतुर्गतिपरावर्तनेन यानि दुःखानि तेभ्यो भीतः । दोष्णि षि झाणाणि सो झादि ध्यान धर्म्याशुक्ले क्षपका झादि ध्यायति ॥ अथ तत्परिकर्माभ्याससमुद्धा वित्तवीर्यातिशयः संचिप्रतमः क्षपकः कर्मक्षपणप्रधान तमोपायं परीषाद्यभिभव तिरस्कारप्रचंड प्रताप मानंदसांद्रयानुभावं मंदाक्षितत्रिजगत्सुखसाधन स्कंध प्रशस्तध्यानविशेषं यथाविभवमाराधयतीत्युपक्षेपपुरःसरं गाथाद्वत्यधिकद्विशत्या ध्यानमासूत्रयति — मूलारा—धम्मं धर्म्यं | धर्माचेयाक्षेयमस्तुस्वरूपादुसमक्षमा मार्ववादेनपेतं ध्यानमुच्यते । धारयत्यवस्थापयति वस्तुनो वस्तुताभिहि धर्मो वस्तुयाथात्म्यं । वस्तुस्वभावातिशयादेव हि चैतन्यादिकाज्जीयादिकं वस्तु भवति । स्वभावातिशयाभावादेव बाऽवस्तु भण्यते खरविषाणादि । तेन धर्मशब्दो वस्तुवाच्यपी रूढिवशावाशादिविविक्षितधर्मविशेषवृत्तिर्गृह्यते । अन्यथा आतरौद्रयोरपि धर्म्यतानुषज्येत । वस्तुस्वभाव मात्रधर्मांनपेतत्वाविशेषात् । उक्तं चा प्रशस्तप्रणिधानं स्थिरमेकत्र वस्तुनि || पानमुक्तं मुक्त्यंग धन्यं शुलमिति द्विधा ॥ तत्रानपेतं यद्धर्मात ध्यानमिष्यते ॥ धर्मो हि वस्तुयाथात्म्यमुत्पादादिश्रमात्मकं ॥ श्रया चप्पयारं चतुर्विधमाज्ञापायविपाक संस्थानलक्ष्णध्येयविशेषविचयविकल्पात सुकं कपाप्ररजसः दुपशमाद्वा प्रति समयमाविर्भवद्भियथोत्तरं शुचिभिः संयमत्रिकल्पलक्षणैर्गुणैः संवध्यमानत्वाच्छुक्लमिति व्यपदिश्यने विशुद्धिस्वामिविशेषात्मज्ञस्ततरं ध्यानं । अत एव धर्म्यादर्थान्तरत्वं । उक्तं चशुचिगुणयोगाच्छुक्लं कषायरजसः श्रयादुपशमाङ्का || माणिक्यशिखावदिदं सुनिर्मलं निष्प्रकम्पं च ॥ आश्वास १५२२
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy