SearchBrowseAboutContactDonate
Page Preview
Page 1536
Loading...
Download File
Download File
Page Text
________________ SONG मूलाराधना आश्वासः १५२१ धर्म्य चतुर्विधं ध्यात्वा संसारासुखभीमकाय शुक्ल चतुर्विधं ध्यानं ध्यातुं प्रक्रमत यतिः ॥ १७६६ ॥ विजयोदया-धम्म चदुप्पयारं धर्मध्यानं चतुःप्रकारं । धारयति वस्तुनो वस्तुनामिति धर्मः स्वभावातिशयादेव चैतन्यादिकाज्जीवानिक वस्तु भवति । अनिशसभाबादेव वस्तु मण्यते न खरविषाणानि तेन धर्मशब्दो वस्तुखभाववाची । धर्माहस्तुस्यभावादनतमिति धर्यमित्युच्यते । यद्येवमादिरपि धर्मादनपतत्वमस्ति । संप्रयुक्तामनोभ यस्तुखियोग, वियुक्तमनोवस्तुयोग, रोगातकादिप्रशमनं, अभिमतप्राप्तिं च धर्ममाश्रित्य प्रतिमानत्वाद्धर्मादनपेततेत्ति नैष दोषः विवक्षितधर्मविशेयवृत्तिधर्मशवः अत एवं आशापायविपाकसंस्थानमित्यादिकैमध्ययरनपेतत्वापजधानमामाविचयादिसंशामिरुभ्यते । ध्येयं सेयवस्तुस्वरूपं तदचिनामाघि महान ज्यानमिति संगतार्थ व्याख्येयं। अन्तु व्याचक्षते-क्षमामार्दवार्जवादिकाद्धर्मादपतवाद्धम्य इति । ननु च श्यानं ध्येयाविनामाथि न च क्षमादयो धर्मा ध्येया येन नदनपेतत्वमुख्यसे । अथ समाविको बाविधो धो ध्येयस्तस्मादनतस्तस्यान्यत्राप्रवृत्तेः 'बाहापायविपाकसंस्थानविनयाय धयमिति सूत्र न युज्यने ' उत्तमक्षमाविभर्मपरिणतादात्मनोऽनपेतस्यात् । धर्मावनपेततेति घयमित्युच्यत इति चेत् शुक्लममापि धर्मादनपेतत्वावयभ्यानता स्वादत्रोच्यते ॥ रुदिशद्वेषु कचित्संभाषिनी क्रियामाधिस्य भादव्युत्पतिमा क्रियते । न सा क्रियातंत्र आशुगमनावश्व इति व्युत्पाद्यमानः स्थिते शयिते च प्रवर्तते न बाशुपायिन्यपि पैनतेयादौ प्रवर्तते । विद्यापि शुक्लेम धर्मशदो वर्तते । धर्मादन्यत्रापयालादौ घर्तते । अथ किं ध्यान, उसमसहननीकाग्रचितानिरोयो ध्यानमिति बेत् पदमु संहननेण्याचसंहननं च वरिषभनाराचसंहनन, बननारासंहनम, नाराचसंहमममिति । तेषु त्रियु एकं संहननं यस्य स उत्तमसहननस्तस्य एकमय मुखमस्येत्येकाने याधितानिरोधः स ध्यानमित्युच्यते । ननु चिंतनिरोधः चिंताया अभावस्तस्य का एकमुखता कथं या कर्मणां भावे अभावे च निमित्तता आर्सरीदयोरशुभकर्मनिमित्ततेप्यते । इतरयोस्तु शुमकर्मणां निमिसता निर्जरायाच हेतुतेष्टा अत्रोच्यते । न निरोधशद्वोऽधा भाववाची किंतु रोधवचनो यथा मूनिरोध इति । ननु घ परिस्पववतो निरोधो भवति । चितायास्तु को गिरोध इत्यत्रोच्यते । केचित्तपर्वति नानार्थावलंबनेन चिता परिस्पंदरती तस्या एकस्मिक नियमाश्चितानिरोध इति तदं प्रएव्याः | नानार्थाश्रया चिंता सा कथमेकय प्रवर्तते? एकत्रैव चेत् प्रवृत्तानानार्थावलंबन परिस्पदं नासादयतीति निरोघवाचो युक्तिरसंगता, तसादवमत्र व्याख्यानं चिंताशद्वेन चैतन्यमुच्यते तच चैतन्यमन्यमय पार्थमवगच्छता शानपर्यायरूपेण बर्तत इति परिस्पदयत्तस्य निरोधो नाम एकत्रैव विषये प्रवृत्तिस्तथा हि य एकवध वर्तते स तत्र निरुद्ध रति भण्यते। उत्तमसंहनन प्रयोगादेवार्तरोइयोरमुत्तमसंहननेषु प्रवृत्तिर्न स्यात् ।तेन तयानावलंबनो गतिविभागो न स्यातेषामनुभवविरोधदानीतनानामपि तयोः सुत्रांतरविरोधश्च "तदपिरतदेशविरतप्रमत्तसयतानां" "विसानृतस्तयसंरक्षेपणभ्यो रौद्रमधिरतदेशविरतयो" रिति गुणस्थानमात्राश्रयणेनैव स्वामिनिर्देशकृतत्वात् । अत्र प्रतिविधीयते-निर्जराहेतुतया विकल्पे ज्यानेषु तत्पस्तुसे युक्तं साक्षात् मुफ्त्यगे ध्यान निदेष्टुमिति मन्यमानेन उत्तमसंहममग्रहणं कृतं सूत्रकारेण । यद्येवं आर्तरौद्रधार्यशुला
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy