SearchBrowseAboutContactDonate
Page Preview
Page 1538
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः चतुर्विध पृथक्त्ववितकवीचारमेकत्ववितर्कवीचार, सूक्ष्मनियाप्रतिपातिव्यपरतक्रियानिवर्ति चेति चतुमिभेदैर्विकल्पनात् ।। किलेसहरं सहजशारीरमानसागंतुदुःखचक्रचेतनाव्यावर्तकत्वात् , तनिमित्तकदुष्कतकर्मविपाकानुवृत्तिनिरोधकत्यात्तथाविधनुःखनिमित्तकर्मशक्तिशातनपरत्वाच्च, क्लेशोच्छेदकर धयंशुक्लं च द्वितयं अपि । अत एव संसारदुःखभीतः कृतपरिकरः साधुस्तबमायति । अनचोश्च शुक्लस्य क्लेशहरतरत्वेऽपि पश्चादुपादानं धर्मापूर्वकत्वेदयुगीन मुमुक्षुमनासाभ्यत्वज्ञापनार्थ सूरिरकार्षीत् । तथा च भगवद्रामसेनपादाः काश्चनाबेदानीं ध्याननिषेधैकोतपरानुपाले भिरे । तद्यथा येऽत्राहुन हि कालोऽयं ध्यानस्य ध्यायतामिति ॥ तेऽईन्गतानभिज्ञत्त्वं स्पागम्य राहत्मनः । अत्रेदानी निषधन्ति शुक्र यानं जिनोत्तमाः ।। धर्यध्यानं पुनः प्राहुः अणीभ्यां प्राग्विवर्तिनाम् ॥ अशाणानि ध्यालियान मेकाधितागिरोधः । एकवस्तुनिष्ठमात्मनो शानमित्यर्थः । अत्र नितादायट्रेन चैतन्यमुच्यते तचैतन्यमन्यमन्यं चार्थमत्रगच्छता ज्ञानावरूपेण वर्तते इति परिश्चंदवङ्गवति । एकस्मिन्विवक्षितेऽये मुखे व्यालंगने चिंताया यथोक्तपरिम्पंदयानन्याश्रिताया अंतःकरणप्रवृत्तनिरोधोऽवरोधो नानार्थव्यावर्तनेन तत्रैवावस्थापन काग्रचितानिरोधो ध्यानस्वाक्षर्ण लक्षणमुपलक्षणीयम् । वदुक्तम्--- इष्टे ध्वेवे स्थिरा बुद्धिा स्यारसंतानवर्तिनी ।। ज्ञानांतरापरामृष्टा सा ध्यानियानमीरिता ।। छमस्थेषु भवेदेतलक्षणं विश्वश्वनाम् ॥ . योगात्रवस्य संरोधे ध्यानत्तमुपचर्यते ॥ ज्यादि ध्यायति प्रणिधत्त । पर्ये शुक्ले वा ध्याने परिणतो भवतीत्यर्थः । उरक च प्रत्याहत्य यथा चिंता नानालंयनवर्तिनी ॥ एकालंधन एवैनां निरुणद्धि विशुद्धधीः ॥
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy