________________
मूलाराधना
आश्वासः
१५०९
करनेमें असमर्थ होते हैं. इस कवचस पुल होकर धयार र शुक्लध्यान में तत्पर होकर परीषहरूप शत्रुको जीतता है. कवचाधिकारका वर्णन पूर्ण दुआ.
एवं अधियासेतो सम्म खवओ परीसहे एदे ॥ सव्वत्थ अपडिबद्धो उवेदि सव्वस्थ समभाव ॥ १६८३ ॥ इत्येवं क्षपकः सर्वान्सहमानः परीषहान् ।
सर्वत्र निःस्पृहीभूतः प्रयाति समभित्तताम् ॥ १७५० ।। पिजयोदया-एवं अधिवासेंतो एवं सहमानः सम्यकपरीषहानेतान् । सर्वत्राप्रतिवनः शरीरे, वसती. गणे, परिचारकेषु च सर्वघोपैति समनित्तता ।
अथ तथाविधकवचोपग्रहालेन तादाविपरीपहसहिष्णोः अपकस्य निर्वत्या सर्वाधरणशिरोमणिकल्पामभिलध्यमाणसमाधिसाधनधौरेयतावलिला समतो गाथाषोडशकेन ब्याचष्टे--
गूला-एवं कवचोपग्रह विधिना । अधियासतो सहमानः । एदे तत्कालोपरिधतान । सब्वत्थ शरीरवसतिगणपरिचारकादौ । अपडिबद्रो ममेदमहमस्येति संकल्परहितः । उर्वदि प्रतिपद्यते । सब्वस्थ जीवितमरणादौ। समता वा रागद्वेपोपरम । अपि च
अर्थ--इस प्रकार समस्त परीषहोंको अव्याकुलतासे सहन करनेवाला यह क्षपक शरीर, सतिका, गण और परिचारक मुनि इन सर्व वस्तुमें ममत्वरहित होता है. रागद्वेषोंको छोड़कर समताभावमें तत्पर होता है.
. सव्वेसु दचपज्जयविधीसु णिचं ममत्तिदो विजडो ॥ णिप्पणयदोसमोहो उवेदि सव्वत्य समभावं ॥ १६८४ ।। समस्तद्रव्यपर्यायममत्वासंगवर्जितः ॥
निःप्रेमरागमोहोस्ति सर्वत्र समदर्शनः ।। १७५१ ।। विजयोदया-सम्धेसु सर्वेषु द्रव्यपर्यायविफलयेषु नित्यं परित्यचममतादोषः ममेदं मुखसाधनं मदीय इति बा । णिप्पणयदोसमोहो निस्नेहो, निदोपो, निर्माइः सर्वत्र समतामुपैति ।