________________
मलाराधना
आश्वास
-
-
-
स्तोष्यते क्षपक्रःसूरेर्वचनैर्हदयंगमैः ॥ चंद्रस्येच करैः शुद्धः शीतलैः कुमुवाकरः ।। १७४७ ।। क्षणेन दोषोपचयापसारिणः समेत्य वाक्यानि तमोऽपहारिणः ।। जबोऽपि सूरःक्षपको विबुध्यते महांसि भानोरिव नीरजाकरः।। १७१८ ॥ परीषई प्रभवति संस्तरे स्थितो निकर्तितुं परमपराक्रमक्रमः ॥ निराकुलः कवचधरस्तपोधनो रणांगणे रिपुमिव कर्कश भटः ॥ १७४९।।
इति कवचः। विजयोदया-जह कयचेण यथा फवनेन । अभिज्जण अभेद्यन । कचिदो सन्नद्धः। रणमुहे सत्तूणमलंधिज्जो होदि रणमुखे शत्रूगामलंच्यो भवति । कम्मसमत्थो य महरणादिक्रियासमर्थः। जिणदि य हे जयति च तानरीन् ।
आमकवच चष्टान्तेनाध्यात्मिक्रकवचस्य फलं म्फुटयितुं गाथाद्वयमाह
मूलारा- अभेजोण भत्तुमशक्येन । कवचिदो समतः । अलंघणिज्जो अनभिमाश्यः । कम्म प्रहरणफिश । ते शन ।।
अर्थ--जैसे अभेद्य कवच पहना हुआ वीर पुरुष रणमें शत्रुके सम्मुख निःशंक होकर जाता है और वह शत्रुको अलंघनीय होता है अर्थात् शश्नु उसको मारनेमें असमर्थ होता है. शस्त्रमहारमें समर्थ वह वीरपुरुष शत्रु आको जीतता है. वैसे--
..
TATARRERA
एवं खबओ कवचेण कवचिओ तह परीसहरिऊणं ॥
जायइ अलंघणिज्जो उझाणसमत्थो य जिणदि य ते ।। १६८२ ॥ घिमयोदया–पर्व खवगो एवं क्षपकः कवचनोपगृहीतः परीषदारिभिर्न लुप्यते, ध्यानसमर्थो जयति । तापरीषहारीन् । कवचुत्ति ॥
मूलाग--उबगहिदो आहितातिशयः । कवचः । सूत्रतः ३५ । अंकसः १७४ ॥ अर्थ--इस प्रकार क्षपक भी जब उपदेशरूपी कवचसे युक्त होता है तब परीषहरूपी शत्रु उसका पराजय