SearchBrowseAboutContactDonate
Page Preview
Page 1515
Loading...
Download File
Download File
Page Text
________________ मलाराश्न! १५०० एण्डं पि जदि ममति कुणसि सरीरे तहेब ताणि तुमं ॥ दुक्खाणि संसरतो पाविहसि अनंतयं कालं ॥ १६६८ ॥ यते । देममत्वेन प्राप्तं दुःखमनारतम् ॥ रिकुरु । १७३४ ।। विजयोदयापदानीमपि द्वारी करोषि ममतां तथैव तानि दुःखानि चतुर्गतिषु परावर्तमानोऽनंतकालं प्राप्स्यसि ।। महारा-- संमरतो चतुरी परिवर्तनानः ॥ अर्थ - पूर्ववत् इस समय में भी यदि तू शरीरस्नेह को न छोड़ेगा तो चतुर्गतिओं में अनंतकाल भ्रमण करता हुआ तू पुनः उनही दुखाँका स्थान होगा- अर्थात् अनंतकालतक शरीरस्नेह दुःख देगा ही, शरीरस्नेह छोटना ही दुःखमे छूटने का उपाय हैं. स्थि भयं मरणसमं जग्मणसमयं पण विज्जदे दुःखं ॥ जम्मणमरणादक छिण्ण ममत्तिं सरीरादो || १६६९ ।। दुःखं जन्मसमं नास्ति न मृत्युसदृशं भयम् ॥ जन्ममृत्युकरीं छिंद्धि शरीरममतां ततः ॥ १७३५ ॥ विजयोदय--स्थि भयं मरणसमं भरणसदी भयं नास्ति । कुयोनिषु जन्मसमानं दुःखं न विद्यते । जन्ममर णालंकं छिंद्धि शरीरममतां । मूलारा–जम्मणभरणादकं जन्ममरणे आतंको मारणात्मकस्याधिरिष दुःखभयप्रकर्षत्वात् । तद्धेतुल्याच देहममत्वं तथोक्तम् । उक्तं च- दुःख जन्मसमं नास्ति न मृत्युसदृशं भयं ॥ जन्ममृत्यु विद्धि शरीरम्मत ततः ॥ अर्थ - इस जगत में मरणके समान अन्य भय नहीं है और योनियोंमें जन्म लेना महान दुःख दायक आश्वास ي १५००
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy