________________
मलाराश्न!
१५००
एण्डं पि जदि ममति कुणसि सरीरे तहेब ताणि तुमं ॥ दुक्खाणि संसरतो पाविहसि अनंतयं कालं ॥ १६६८ ॥ यते । देममत्वेन प्राप्तं दुःखमनारतम् ॥
रिकुरु । १७३४ ।।
विजयोदयापदानीमपि द्वारी करोषि ममतां तथैव तानि दुःखानि चतुर्गतिषु परावर्तमानोऽनंतकालं
प्राप्स्यसि ।।
महारा-- संमरतो चतुरी परिवर्तनानः ॥
अर्थ - पूर्ववत् इस समय में भी यदि तू शरीरस्नेह को न छोड़ेगा तो चतुर्गतिओं में अनंतकाल भ्रमण करता हुआ तू पुनः उनही दुखाँका स्थान होगा- अर्थात् अनंतकालतक शरीरस्नेह दुःख देगा ही, शरीरस्नेह छोटना ही दुःखमे छूटने का उपाय हैं.
स्थि भयं मरणसमं जग्मणसमयं पण विज्जदे दुःखं ॥ जम्मणमरणादक छिण्ण ममत्तिं सरीरादो || १६६९ ।। दुःखं जन्मसमं नास्ति न मृत्युसदृशं भयम् ॥ जन्ममृत्युकरीं छिंद्धि शरीरममतां ततः ॥ १७३५ ॥
विजयोदय--स्थि भयं मरणसमं भरणसदी भयं नास्ति । कुयोनिषु जन्मसमानं दुःखं न विद्यते । जन्ममर णालंकं छिंद्धि शरीरममतां ।
मूलारा–जम्मणभरणादकं जन्ममरणे आतंको मारणात्मकस्याधिरिष दुःखभयप्रकर्षत्वात् । तद्धेतुल्याच देहममत्वं तथोक्तम् । उक्तं च-
दुःख जन्मसमं नास्ति न मृत्युसदृशं भयं ॥ जन्ममृत्यु विद्धि शरीरम्मत ततः ॥
अर्थ - इस जगत में मरणके समान अन्य भय नहीं है और योनियोंमें जन्म लेना महान दुःख दायक
आश्वास
ي
१५००