SearchBrowseAboutContactDonate
Page Preview
Page 1476
Loading...
Download File
Download File
Page Text
________________ मूलारावना १४५९ अर्थ- देवगतिमें शारीरिक दुःखकी अपेक्षा मानसिक दुःख अतितीव्र है. जब अधिक पुण्यवाला अधिकारी देव हीन पुण्यके धारक देवको वाहनकर्म में नियुक्त करता है वर्ष उसको महान मानसिक कष्ट अनुभवमें आता है. देवो माणी संतो असिय देवे महट्टिए अण्णे || जं दुक्खं संपतो घोरं भग्गेण मार्गेण ।। १५९९ ॥ गुवी दृष्ट्वामरो मानो महासुरश्रेयम् ॥ तथा स श्रयते दुःखं मानभंगेन मानसम् ।। १६६२ ।। विजयोदया देव माणी सेतो देवो मानी सन् । पासिय देवे देवान् इष्ट्वा । महद्दिव महर्द्धिकान् । अण्णे अन्यान् । जं दुक्खं संपत्तो यद्घोरं दुःखं प्राप्तः भोण गाणेण मन मानेन ॥ सुरगतावेव प्रकारांवरावताराणि मानसदुखान्यनुस्मारयितुं गाथाश्रयमाहमूलारा-माणी स्वोत्कर्ष संभावनाभिनिवेशेन स्तभ्यमानः । पासिव दृष्ट्वा महिडिग महती निजद्वैरधिका गुर्णी ऋद्धिरणिमादिगुणसंपद् परिवारादिविभूतिश्व येषां तान् । संपतो मानी देवः ससांमुख्येन प्रातस्त्वं यदुखं तच्चितयेति संबंधः । तं सत्यमेव चितेहि तं धीरेत्यनुवृत्तिकृतस्य समन्ययस्य विवचितत्वात् । एवमुत्तरत्रापि योज्यम् ॥ अर्थ -- मानी देव अन्य महाऋद्धिशाली देवोंको देखकर जिस घोर दुःख को प्राप्त होता है वह मनुष्य गतिके दुःखोकी अपेक्षासे अनंत गुणित है. ऋद्धिशाली दवों को देखकर उसका गर्व शतशः चूर्ण होनेंस व महा कष्टी होता है. दिव्ये भोगे अच्छरसाओं अवसस्स सग्गवासं च ॥ पजहंतगरस जे ते दुक्खं जावं चयणकाले || १६०० ॥ सुंदरा स्त्रिविचासि सुंदरीचतो विबुध भोगसंपदः || ध्यायतो भवति दुखल्वणं गर्भवासवसतिं च निंदितां ॥ १६६३ ॥ जियोदय भोगे विव्याम्भोगान् । अच्छरसाओ देवकन्यकाः । सभ्गवासे च स्वर्गवासं च गुस्स परित्यजतः । अवसस्त परवशस्य से ते दुस जादे यत्तव दुःखं जातं । चयणकाले यवनकाले | पजदंत आश्वासः 19 १४५९
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy