________________
VOD
लाराधना
A4
आश्वासः
१४५८
जं दुक्ख संपत्तो अणंतखुत्तो मणे सरीरे य ॥ माशुसभवे वि तं सब्वमेव चिलेहितं धीर ! १५९७ ॥ शारीरं मानसं दुखं साधो प्राप्तमनेकशः॥ यवःसहं स्वथा नृत्ये तस्वं चिन्तय यत्ततः ।। १६५९ ॥ गहितं दारितकर्म निर्मितं मानषी गतिमप्रेयषा स्वया ।। दुःसहं चिरमवाप्तमांजेत किं न चितयसि तत्वतोऽसुखम् ।। १६६० ॥
इत्ति नृगतिः। विजयोदया-जे दुक्नं संपत्तो यस्य प्रातः । अणूतनुत्तो असंतवारं । मणे सरीरे य मनसि शरीरे च । मानसं शारीच दुःस्व प्राप्तः। माणुसमचे यि मनुष्यभोवऽपि तं सब्वमेव चिसहि तात्सर्वमेव चिंतय । तं धीर त्वं धीर! ॥
मूलारा--स्पष्टम् । मनुरुगनिदुःखानुचितनम् ॥
अर्थ-हे क्षपक ! इस मनुष्यगतिमें भी अनंतबार जो मानसिक और शारीरिक दुःख तेरको प्राप्त हुआ था हे धीर! तू उसका बार २ चितन कर,
-
-
सारीरादो दुक्खादु होइ देवेसु माणसं तिन्वं ॥ दुक्खं दुस्सहमवसरस परेण अभिजुज्जमाणस्स ॥ १५९८ ॥ देवत्वे मानसं तुःखं घोरं कायिकलोगिनः॥
पराधीनस्य वायत्वं नीयमानस्य जायते ॥ १६६१ ॥ विजयोदया सारीरादो दुक्खा शारीरानात् । होदि भवति । देयेसु माणुसं प्तिम्यं देवेषु मानसं तीमं । दुःस्सहं सोदुमशक्यं । अवसस्स अषशस्य । परेण अभिजुञ्जमाणस्स अन्येन अभियुज्पमानस्य पावनता नीयमानस्या
देवगति दुःखमाराधकमनुस्मारयितुं गाथाचतुष्टयमाभयनादौ तदुःखतीव्रतरत्वं सहेतुकमुपदिशति---
मूलारा--परेण स्वस्वामिभूतेन देवेत । अभिन्नुजस हजार जीयमानाय । तापवावापानापवतारेश मानसं दुःखं त्वया मा. सुरगती मंसरसा प्रयतस्तदेवानीमारियोति विक्षिा व्यापः ॥
१४५८