SearchBrowseAboutContactDonate
Page Preview
Page 1475
Loading...
Download File
Download File
Page Text
________________ VOD लाराधना A4 आश्वासः १४५८ जं दुक्ख संपत्तो अणंतखुत्तो मणे सरीरे य ॥ माशुसभवे वि तं सब्वमेव चिलेहितं धीर ! १५९७ ॥ शारीरं मानसं दुखं साधो प्राप्तमनेकशः॥ यवःसहं स्वथा नृत्ये तस्वं चिन्तय यत्ततः ।। १६५९ ॥ गहितं दारितकर्म निर्मितं मानषी गतिमप्रेयषा स्वया ।। दुःसहं चिरमवाप्तमांजेत किं न चितयसि तत्वतोऽसुखम् ।। १६६० ॥ इत्ति नृगतिः। विजयोदया-जे दुक्नं संपत्तो यस्य प्रातः । अणूतनुत्तो असंतवारं । मणे सरीरे य मनसि शरीरे च । मानसं शारीच दुःस्व प्राप्तः। माणुसमचे यि मनुष्यभोवऽपि तं सब्वमेव चिसहि तात्सर्वमेव चिंतय । तं धीर त्वं धीर! ॥ मूलारा--स्पष्टम् । मनुरुगनिदुःखानुचितनम् ॥ अर्थ-हे क्षपक ! इस मनुष्यगतिमें भी अनंतबार जो मानसिक और शारीरिक दुःख तेरको प्राप्त हुआ था हे धीर! तू उसका बार २ चितन कर, - - सारीरादो दुक्खादु होइ देवेसु माणसं तिन्वं ॥ दुक्खं दुस्सहमवसरस परेण अभिजुज्जमाणस्स ॥ १५९८ ॥ देवत्वे मानसं तुःखं घोरं कायिकलोगिनः॥ पराधीनस्य वायत्वं नीयमानस्य जायते ॥ १६६१ ॥ विजयोदया सारीरादो दुक्खा शारीरानात् । होदि भवति । देयेसु माणुसं प्तिम्यं देवेषु मानसं तीमं । दुःस्सहं सोदुमशक्यं । अवसस्स अषशस्य । परेण अभिजुञ्जमाणस्स अन्येन अभियुज्पमानस्य पावनता नीयमानस्या देवगति दुःखमाराधकमनुस्मारयितुं गाथाचतुष्टयमाभयनादौ तदुःखतीव्रतरत्वं सहेतुकमुपदिशति--- मूलारा--परेण स्वस्वामिभूतेन देवेत । अभिन्नुजस हजार जीयमानाय । तापवावापानापवतारेश मानसं दुःखं त्वया मा. सुरगती मंसरसा प्रयतस्तदेवानीमारियोति विक्षिा व्यापः ॥ १४५८
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy