SearchBrowseAboutContactDonate
Page Preview
Page 1473
Loading...
Download File
Download File
Page Text
________________ लारावना बाबास १४५६ मूनि प्रज्वालने बहेभक्तपानादिरोधने । शृंखलै रज्जुभिः काहस्तपादादिषंधने ॥१६५६ ॥ विजयोदया-दंडकसालसिदाणि दंडकशाष्टिशतस्ताडनानि दंडाविकार्यवाइंडशब्बेनोच्यते । गुरा मुष्टि महाराः। फंटमहणं कंटकानामुपरि प्रक्षिप्य मईने घोरं । कुंभीपाकः । मच्छगपलीवणं मस्तके अग्निप्रज्यलनं । भत्तपुच्छेवो आहारनिरोधः॥ मृलारा—कमा चर्मग्रष्टिः । अत्र दंडादिशी, दंडादिकार्यत्वात्ताडनान्युच्यते । ढंगुरा मुष्टिप्रहारः । दोषपटह वादनानि था । कंटयमरणं कंटकोपरि प्रक्षिप्य मर्दनं । कुंभीपागो उष्टिकायां प्रक्षिप्य पचनं । पलेवलं अग्निप्रज्वलनम् । भत्तवोच्छेदो आहारनिरोधः ॥ अर्थ --लाठी, चाबुक और तसे ठोकना, मुठिओंसे शरीरपर प्रहार करना, काटोपर सुलाकर खूप मर्दन करना, कुंभीमें पकाना, मस्तकपर अग्नि जलाना, आहार पानी नहीं देना इत्यादिकोंसे मनुष्य गतिमें दुःख होता था. दमणं च हस्थिपादस्म णिगलअंदूवरत्तरहिं ॥ बंध गमाकोडणयं ओलंक्णणिहणणं चेव ॥ १५९४ ॥ परामधे तिरस्कार वृक्षशाखावलंबने । व्याघसर्पविषारातिरोगादिभ्यो विपर्यये ।। १६५७ ।। विजयोक्या-दमण च हरिश्चपावसम्म हस्तिपादेन. मदन । गिगलअपर तरज्जूईि निगलेन, अंकाभिः, घर प्राभिः, रज्जूभिश्च बंधनं । आकोडणय हस्ती पृष्ठतो नीत्या बंधने । ओलंबणे श्रीवायवपाशस्य तरुशानासु लंबन । णिहपार्ण गर्ने निक्षिप्य पूरण ॥ मुलाराधना-दाणं च इत्यिपादस्त गजचरणतलप्रक्षेपः । अथवा दान संहन हस्तिपादेनैव । अन्ये वमणं इति पाठित्वोन्मर्दनमित्यर्थमाहुः । कंडु श्रृंखला हुडि इत्यन्यः। अन्ये अंदु इति पाठित्वा चर्मबंधनमित्यर्थमाहुः ॥ आकोडणं हस्तौ पृष्ठतो नीत्वा यधनं । नक्कलम्बणं ग्रीवाबपाशस्य तरुशाखायामवलंबनं ।। जिहणणं गर्ने निक्षिप्य पूरणं ॥ १९५६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy