________________
मूलाराधना
आश्वास
कर्कशे निष्ठुरे निःश्रवे भाषणे तर्जने भर्सने ताडणे पीड़ने ॥ अंकने दमने मुंडने सेवने बाधने वर्तने मईने छेदने ॥ १६५२ ॥ दासह किंकरीभृतः करणे निंयकर्मणः॥
यदचापश्चिरं दुःवं तनिवेशय मानसे ॥ १६५३ ॥ विजयोदया-परभिष्यवाए परभृत्यतया । असम्भवयणेहि अशिएवचनैः । कहगफरसीह कटुकैः परश्च । णिभस्थणाषमाणणताजण तुषखाई पत्तारं निर्भसमापमानम जनस्सानि प्राप्तामि॥
मूलारा--परेत्यादि परस्य राजादे त्यतायां प्रेष्यतायां सत्यां अशिष्टचपनाविजनित मानसं दुःखं तरक्षया संप्रामं तचिंतय॥ उस च
दुःसह किंकरीभूतः कर नियकर्मणः ।।
यदवापश्चिरं दुःखं तन्निवेशय मानसे ॥ णिमच्छणा धिकारतिरस्कारौ । अवमाणणा बहूनां मध्ये अवज्ञाकरणं । तज्जणा तर्जनीमुक्षिप्य ज्ञास्यते यत्ते करिष्यामीति क्रोधावेशान्निप्रहप्रदर्शन ।।
अर्थ--श्रीमान लोक राजादिकाकी सेवा करते समय उनके असभ्य शब्द, कटु, और कठोर शब्द सुनकर तेरेको तीन मनोदुःख प्राप्त होता था. निर्भत्सेना, अपमान, इत्यादिक का दुःख अनेकवार तुझको प्राप्त हुआ था.
दीणत्तरोसचिंतासोगामरिसिग्गिपउलिदमणो जे ॥ पत्तो घोरं दुक्ख माणुसजोणीए संतेण ।। १५९१ ।। भीशोकमानमात्सर्यरागद्वेषमदादिभिः ।।
तप्यमानो गतो दुःख पावकैरिव चिंतय ॥ १६५४ ।। विजयोक्या-दीणसरोस-चिंतादीनत्वरोषचिंताशोकामग्निमिः संतप्तमना यत् । पत्तो घोरं दुक्ख प्राप्त घोरं तु: । माणुसजोणीप संतेण मनुष्ययोनी सत्यां भवता ।
मूलारा-पलिदमणो दीनत्वादिभिरभिररिव संसतं मनो येन यत्र या । तन्मानसं :ख यत्रया मानुषयोनी भवता प्राप्त तचिन्तय | उकै च
१४५४