SearchBrowseAboutContactDonate
Page Preview
Page 1470
Loading...
Download File
Download File
Page Text
________________ लाराधना आश्वास १४५३ मूलारा पियविप्पओगदुक्ख अप्पियसबासजाददुखं च ।। जे वेमणस्सदुक्खं जं दुक्खं पच्छिदालाभे ।। १५८९ ॥ प्रियस्य विगम दुःखमप्रियस्य समागमे ।। अलाभे याच्यमानस्य संपनं मानसं स्मर ॥ १६५ ॥ विजयोदया-पियषिप्पओगवुपखं मियायप्रयोगजातं दुक्छ । गियसवासजावदुक्ख च अप्रियैः सहधासन जातं च दुःखें । ये नामभवणेऽपि शिरशूलो जायते. येषां दर्शनादर्शने धृमायते । जं वेमणस्सदुक्खं पद्वैमनस्यदुःख पच्छिदालामे प्रार्थितालामे यद्यं ॥ मानुषगतिदुःखानुचितने क्षपर्क प्रयोक्त गाथा नव दिशभादौ दुःसहतरत्वाम्मानसनुःखानि गाथात्रयेणानुस्मरयति मूलारा--पिथविपओगदुख यन्नामनवणेऽपि सर्वांगीणरोमांचाभिव्यज्यगानो मनस्याहादो जायते । यदर्शने च चक्षुषी पीयूषसिक्त इव स चेतसे प्रिय इत्युझ्यते । प्रियेण विप्रयोगाविचटनं । तम्माजात दुःख सुख वेद्योतस्तापः ।। अप्पियसंबासो यन्नामश्रायणेऽपि शिरःशून्टमूदेति यद्विलोकने च लोचने धूमायेने सोऽप्रिय इत्याख्यायते || अप्रियेश संवासः सहावस्थानं संयोग इति यावत् ।। जं ते माणसदुक्ख यत्वया प्रियविप्रयोगदुःग्यादि विकल्पं मानसं दुःखं मानुष भावसंप्राप्तं तत्सर्वमेव चित्तयेति वक्ष्यमागेन संपथः । पकिछदालाभो प्राध्यमानस्य वस्तु मोऽमानी जातः ॥ उक्त च प्रियस्य विगमे दुग्वमप्रियस्य समागमे ।। __ अलाभे याच्यमानव संपन्नं मानसं स्मर ॥ अर्थ--प्रिय पुत्र, पत्नी बगेहका त्रियोग होनमे तथा अनिय शत्रु, विष, कंटकादिकोंका संयोग होनेसे | तुझको बहुत दुःख प्राप्त हुआ था. अप्रिय पदार्थीका नाम सुनते ही तुझको मस्तकशूल उत्पन्न होता था और अप्रिय शत्रुओका दर्शन होनेसे ही आखें लाल हो जाती थी. तथा याचना करनपर इच्छित वस्तुका जब लाभ न होता था तब तुझको मनमें बहुत कष्ट भोगना पडता था. परभिच्चदाए जंते असम्भवयणेहिं कडुगफरुसेहिं ॥ णिभत्तणावमाणणतज्जणदुक्खाई पत्ताई ॥ १५९० ॥ १०५३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy